कुक्कुटासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटासन¦ न॰
“कुक्कुटासनमावक्ष्ये नाडीनिर्म्मलहेतुना। सत्कुलागममार्गेण कुर्य्यात् वायुनिरोधनम्। निजहस्त-द्वयं भूमौ पातयित्वा जितेन्द्रियः। पद्भ्यां बद्धं यत्करोति कर्परद्वयमध्यगम्। सव्यापसव्ययुगलं तत्कुक्वु-टासनमुच्यते” इति रुद्रयामलोक्ते आसनभेदे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटासन/ कुक्कुटा n. a particular posture of an ascetic in religious meditation.

"https://sa.wiktionary.org/w/index.php?title=कुक्कुटासन&oldid=496377" इत्यस्माद् प्रतिप्राप्तम्