कुक्कुटि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटिः, स्त्री, (कुक्कुट इव आचरति । आचारे क्विपि इन् ।) दम्भचर्य्या । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटि¦ स्त्री कुक्कुट इवाचरति कुक्कुट + आचारार्थे क्विप्ततः इन्। दम्भचर्य्यायाम् हेमच॰। वा ङीप्। तत्रैव। सा च

२ कुक्कुटजातिस्त्रियाम्

३ ज्येष्ठ्याम् (टिक्टिकी)कीटमेदे शब्दरत्ना॰।

४ शाल्मलीवृक्षे जटा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटि f. hypocrisy L.

"https://sa.wiktionary.org/w/index.php?title=कुक्कुटि&oldid=496379" इत्यस्माद् प्रतिप्राप्तम्