कुक्कुटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटी, स्त्री, (कुक्कुटि + वा ङीप् ।) अनृतचर्य्या । इति मेदिनी ॥ ज्येष्ठी । इति शब्दरत्नावली ॥ टिक् टिकि इति भाषा शाल्मलीवृक्षः । इति जटाधरः । (यथा, सुश्रुते उत्तरतन्त्रे । ६० अ० ॥) “कुक्कुटी सर्पगन्धाश्च तथाकाणविषाणिके” ॥ योषिद्विशेषः । इति चिन्तामणिः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटी f. of टSee.

"https://sa.wiktionary.org/w/index.php?title=कुक्कुटी&oldid=496380" इत्यस्माद् प्रतिप्राप्तम्