कुक्षि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्षिः, पुं, (कुषनिष्कर्षे + “प्लुषिकुषिशुषिभ्यःक्सिः” । उणां ३ । १५५ इति किसः ।) उदरम् । इत्यमरः । २ । ६ । ७७ ॥ (यथा, महाभारते १ । ७७ । १३ । “यात्रोषितं विशालाक्षि ! त्वया चन्द्रनिभानने ! । तत्राहमुषितो भद्रेकुक्षौ काव्यस्य भाविनि !” ॥ दानवविशेषः । यथा महाभारते १ । ६७ । ५७ । “कुक्षिस्तु राजन् विख्यातो दानवानां महाबलः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्षि पुं।

जठरम्

समानार्थक:पिचण्ड,कुक्षि,जठर,उदर,तुन्द,गर्भ

2।6।77।1।2

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ। चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्.।

अवयव : अन्तर्जठरम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्षि¦ पु॰ कुष--क्सि।

१ उदरे
“विपुलेन सागरशयस्य कुक्षिणा” माघः
“कुम्भीनस्याश्च कुक्षिजः” रघुः।
“तव कुक्षौ म-हाभागे!। अचिरात् संजनिष्यते” रामा॰

२ उदरस्यवामदक्षिणप्रार्श्वयोश्च(कों क) अमरः।

३ मध्यभागे
“ततःमागरमासाद्य कुक्षौ तस्य महीर्म्मिणः” भा॰ व॰

७९ अ॰। कुक्षौ भवः अण्। कौक्ष उदरभवे मध्यभवे च त्रि॰ स्त्रियांङीप्। कुक्षौ बद्धोऽसिः ढकञ्। कौक्षेयकोऽसिः। कुक्षिदेशे भवः धूमा॰ वुञ्। कौक्षक मध्यदेशभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्षि¦ m. (-क्षिः) The belly, the cavity of the abdomen. E. कुषि to extract, and क्सि affix; see the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्षिः [kukṣiḥ], 1 The belly (in general); जिह्मिताध्मातकुक्षिः (भुजगपतिः) Mk.9.12.

The womb, the part of the belly containing the foetus; कुम्भीनस्याश्च कुक्षिजः R.15.15; Śi.13.4.

The interior of anything; विभक्तात्मा विभु- स्तासामेकः कुक्षिष्वनेकधा R.1.65 (where the word is used in sense 2 also.)

A cavity in general.

A cavern, cave; अद्रिकुक्षौ हैमवताच्च कुक्षेः R.2.38,67; a valley; अस्तीह हिमवत्कुक्षौ देशः पृथ्वीशिरोमणिः Ks.65.214.

The sheath of a sword.

N. of Bali.

A bay, gulf. -Comp. -गत a. being in the belly; कुक्षिगतीकृता इव N.2.83.-जः a. son; स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः R.15.15.-शूलः belly-ache, colic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्षि m. ([ f. L. ])the belly , cavity of the abdomen (in the earlier language generally used in du. RV. VS. AV. )

कुक्षि m. the interior of anything W.

कुक्षि m. the womb R. Ragh. x , 60 etc.

कुक्षि m. a cavity in general( e.g. अद्रि-कुक्षि, cavity of a mountain Ragh. ii , 38 ) MBh. iii , 10694 etc.

कुक्षि m. a valley Katha1s. lxv , 214

कुक्षि m. (with सागरor समुद्र)an ocean-cavity i.e. a bay , gulf MBh. Pan5cat.

कुक्षि m. the sheath of a sword L.

कुक्षि m. steel L.

कुक्षि m. N. of a son of प्रिय-व्रतand काम्याHariv. 59

कुक्षि m. of बलिHariv. 191

कुक्षि m. of a king MBh. i , 2692

कुक्षि m. of a son of इक्ष्वाकुand father of विकुक्षिR.

कुक्षि m. of a teacher BhP.

कुक्षि m. of a region g. धूमा-दि

कुक्षि ( इस्) f. N. of a daughter of प्रियव्रतand काम्याVP. ; ([ cf. Lat. coxa , coxendix ; Gk. ?? Old Germ. bu7h ; Mod. Germ. Bauch.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a disciple of पौष्यञ्ति. Learnt a hundred सामसम्हीतस्. भा. XII. 6. ७९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUKṢI I : To Svāyambhuva Manu the son of Brahmā were born two sons called Priyavrata and Uttānapāda by his wife Śatarūpā, and Kardama Prajāpati married the daughter of Priyavrata. And, to them were born three sons called Samrāṭ, Kukṣi and Virāṭ. (Agni Purāṇa, Chapter 18).


_______________________________
*8th word in left half of page 438 (+offset) in original book.

KUKṢI II : A well known Asura King. An aspect of this Asura was later reborn as King Pārvatīya. (Ādi Parva, Chapter 67, Verse 56).


_______________________________
*9th word in left half of page 438 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुक्षि&oldid=496385" इत्यस्माद् प्रतिप्राप्तम्