कुख्याति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुख्याति¦ f. (-तिः) Evil report, infamy. E. कु bad, and ख्याति fame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुख्याति/ कु--ख्याति f. evil report , infamy

कुख्याति/ कु--ख्याति f. bad reputation.

कुख्याति/ कु-ख्याति etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=कुख्याति&oldid=496388" इत्यस्माद् प्रतिप्राप्तम्