कुचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुचरः, त्रि, (कुत्सितं चरतीति । कु + चर् + अच् ।) कुवादः । परदोषकथनशीलः । इत्यमरः । ३ । १ ३७ ॥ (दुर्गमदेशगन्ता । यथा, ऋग्वेदे । १ । १५४ । २ । “प्र तद्विष्णुः स्तवते वीर्य्येण मृगो न मीमः कुचरो गिरिष्ठाः” ॥ कुस्थाने चरतीति । कान्तारादि- पर्य्यटकः । कौ पृथ्व्यां चरतीति । भूमिचरः ॥ यथा महाभारते । १४ । ३८ । १३, १४ । “दृष्ट्वा त्वादित्यमुद्यन्तं कुचराणां भयं भवेत् । अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः ॥ आदित्यः सत्वमुद्रिक्तं कुचरास्तु तथा तमः । परितापोऽध्वगानाञ्च रजसो गुण उच्यते” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुचर वि।

कुकथनशीलः

समानार्थक:कुवाद,कुचर

3।1।37।2।2

लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः। समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुचर¦ त्रि॰ कुत्सितं चरति चर--अच्।

१ परदोषकथनशीले। हेमच॰ कुत्सिते स्थाने चरति चर--अच्।

२ दुर्गमदेशग-न्तरि
“न भीमः कुचरोगरिष्ठाः” ऋ

१ ,

१५

४ ,

२ ,
“कुचरःकुत्सितहिंसाकर्त्ता दुर्गमदेशगन्ता वा” भा॰ कौ चरतिचर--ट।

३ भूमिचरे चि॰। स्त्रियां ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुचर¦ mfn. (-रः-रा-री-रं)
1. Censorious, detracting.
2. Following evil practices, low, vile, wicked. E. कु vile, and चर who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुचर [kucara], a. (-रा, -री f.)

Going slowly, creeping.

Detracting, censorious. -रः A fixed star.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुचर/ कु--चर mfn. roaming about RV. i , 154 , 2 ; x , 180 , 2 TBr. iii

कुचर/ कु--चर mfn. following evil practices , wicked MBh. xiv , 107 off

कुचर/ कु--चर mfn. speaking ill of any one , detracting L.

कुचर/ कु--चर m. a wicked man Gaut.

"https://sa.wiktionary.org/w/index.php?title=कुचर&oldid=496397" इत्यस्माद् प्रतिप्राप्तम्