कुञ्चन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चनम्, क्ली, (कुञ्चति अनेन । कुन्च + करणे ल्युट् ।) नेत्ररोगविशेषः । तस्य लक्षणं यथा, -- “वाताद्या वर्त्मसङ्कोचं जनयन्ति यदा मलाः । तदा द्रष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः” ॥ इति माधवकरः ॥ (भावे ल्युट् । सङ्कोचः । यथा सुश्रुते । “कुर्य्यात् शिरागतं मूलशिरा कुञ्चनपूरणम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चन¦ न॰ कुन्च--करस्ये ल्युट्।
“वाताद्या वर्त्म सङ्कोच्य ज-नयन्ति यदा मलम्। तदा द्रष्टुं न शक्नोति कुञ्चनं नामतद्विदुः” इति निदानोक्ते

१ नेत्ररोगभेदे! भावे ल्युट्।

२ सङ्कोचे।
“कुर्य्यात् सिरागतं मूलसिराकुञ्चनपूरणम्” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चन¦ n. (-नं)
1. Curving, bending.
2. Contracting.
3. Contraction of the eyelids. E. कुञ्च् to go crookedly, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चनम् [kuñcanam], 1 Curving, bending, contraction.

A certain disease of the eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चन n. curving , bending , contracting

कुञ्चन n. contraction (of a vein) Sus3r.

कुञ्चन n. a particular disease of the eyes (contracting the eyelids).

"https://sa.wiktionary.org/w/index.php?title=कुञ्चन&oldid=496413" इत्यस्माद् प्रतिप्राप्तम्