कुञ्चित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चितम्, त्रि, (कुन्च + क्तः ।) वक्रम् । इत्यमरः । ३ । १ । ७१ ॥ (यथा, नैषधे ३ । १ । “आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसावतीर्य्य” ॥) तगरपुष्पे क्ली । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चित वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।71।1।5

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चित¦ त्रि॰ कुन्च--क्त।

१ वक्रे

२ तगरपुष्पे न॰ राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चित¦ mfn. (-तः-ता-तं) Crooked, curved, bent. E. कुञ्च to go crookedly, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चित [kuñcita], a. Contracted, curved, bent &c. ते चापि बृहती श्यामे नील कुञ्चितमूर्धजे Mb.1.12.67. -ता An unskilful way of opening a vein; Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्चित mfn. crooked

कुञ्चित mfn. curved , bent , contracted R. etc.

कुञ्चित mfn. curled MBh. Sus3r. BhP.

कुञ्चित n. the plant Tabernaemontana coronaria L.

"https://sa.wiktionary.org/w/index.php?title=कुञ्चित&oldid=496416" इत्यस्माद् प्रतिप्राप्तम्