कुञ्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जः, पुं क्ली, (कौ जायते जन + डः । पृषोदरा- दित्वात् मुमि साधः ।) पर्व्वतादेर्लतापल्लवादिभिः समन्ताच्छादितगर्भो गह्वरादिदेशः । इति मधु- प्रभृतयः ॥ उपरि चतुर्दिक्षु च लतादिभिराच्छा- दितस्य स्थानस्य मध्ये शून्यदेशः । इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । निकुञ्जः । इत्यमरः । २ । ३ । ८ ॥ (यथा, पदाङ्कदूते १ । “गोपीभर्त्तुर्विरहविधुरा काचिदिन्दीवराक्षी उन्मत्तेव स्खलितकवरी निःश्वसन्ती विशालम् । अत्रैवास्ते मुररिपुरिति भ्रान्तिदूतीसहाया त्यक्त्वा गेहं झटिति यमुना मञ्जुकुञ्जं जगाम” ॥) हनुः । हस्तिदन्तः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्ज पुं-नपुं।

लताच्छादितगर्भस्थानम्

समानार्थक:निकुञ्ज,कुञ्ज

2।3।8।2।2

धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः। निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

कुञ्ज पुं-नपुं।

दन्तः

समानार्थक:रदन,दशन,दन्त,रद,द्विज,कुञ्ज

3।3।31।1।1

धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम्. वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्ज¦ पु॰ न॰ अर्द्धर्चादि॰ कौ--जायते जन--ड पृषो॰ मुम्। पर्वतादौ लतादिभिराच्छादिते मध्यशून्ये

१ स्थाने निकुञ्जेअमरः।
“लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्” सा॰ द॰
“चल सखि! कुञ्जं सतिमिरपुञ्जम्”
“कूजितकुञ्जकुटीरे” जयदे॰
“त्यक्त्वा गेहं झटिति यमुनामञ्जुकुञ्जं जगाम” पदा॰

२ हस्तिदन्ते

३ हस्तिहनौ

४ मेदि॰ ऋषिभेदे ततः गोत्रा-[Page2068-b+ 38] पत्ये कुञ्जा॰ चफञ्। कौञ्जायन तद्गोत्रापत्यै पुंस्त्री॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्ज¦ mn. (-ञ्जः-ञ्जं)
1. A place overgrown with creeping plants, a bower, an arbour.
2. An elephant's tusk or ivory.
3. The lower jaw. E. कु the earth, and ज produced, म inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जः [kuñjḥ] जम् [jam], जम् 1 A place overgrown with plants or creepers, a bower, an arbour; चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् Gīt.5; वञ्जुललताकुञ्जे 12; Me.19; R.9.64.

The lower jaw.

A cave, Māl.1.3. (foot note).

A tooth.

The tusk of an elephant.-Comp. -कुटीरः a bower; a place overgrown with plants and creepers; गुञ्जत्कुञ्जकुटीरकौशिकघटा U.2.29; Māl.5.19; कोकिलकूजितकुञ्जकुटीरे Gīt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्ज m. [ अम्n. L. ]a place overrun with plants or overgrown with creepers , bower , arbour MBh. etc.

कुञ्ज m. (with सरस्वत्यास्)" the bower of सरस्वती" , N. of a तीर्थMBh. iii , 6078 ff.

कुञ्ज m. the lower jaw L.

कुञ्ज m. an elephant's tusk or jaw Pa1n2. 5-2 , 107 Va1rtt.

कुञ्ज m. a tooth L.

कुञ्ज m. N. of a man Pa1n2. 4-1 , 98.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUÑJA : A reputed sage. Once he enjoyed the company of Pramlocā, the celestial woman. (See under Pramlocā).


_______________________________
*3rd word in left half of page 442 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुञ्ज&oldid=496417" इत्यस्माद् प्रतिप्राप्तम्