कुञ्जर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जरः, पुं, (प्रशस्तः कुञ्जः हनुर्दन्तो वा अस्त्यस्य । कुञ्ज + “रप्रकरणे खमुखकुञ्जेभ्यः उपसंख्यानम्” । वार्त्तिकं इति रः ।) हस्ती । (यथा, महाभारते ३ । द्वैतवनप्रवेशे २६ । १५ । “कुञ्जरस्येव संग्रामे परिगृह्याङ्कुशग्रहम्” ॥) उत्तरपदे श्रेष्ठवाचकः । यथा पुरुषकुञ्जर इत्यादि । इत्यमरः । २ । ८ । ३४ ॥ (सर्पविशेषः । यथा, महाभारते । ३५ । १५ । “कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः” ॥) केशः । इति मेदिनी ॥ देशभेदः । इति शब्द- रत्नावली ॥ (पर्व्वतविशेषः ॥ यथा गोः रामायणे ४ । ४१ । ५० । “ततः शक्रध्वजाकारः कुञ्जरो नाम पर्व्वतः । अगस्त्यभवनं तत्र निर्म्मितं विश्वकर्म्मणा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जर पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।2।4

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जर¦ पुंस्त्री॰ कुञ्जःदन्तो हनुर्वा प्राशस्त्येनास्त्यस्य।

१ हस्तिनिस्त्रियां जातित्वात् ङीष्
“कुञ्जरस्येव संग्रामे परि-गृह्याङ्कुशग्रहम्” भा॰ व॰

२६ अ॰
“अद्रीन्द्रकुञ्जचर-कुञ्जरगण्डकाष--संक्रान्तदानपयसोवनपादपस्य” माघः। अस्य समर्थेन व्याघ्रा॰ उपमितसमासः राजा कुञ्जरइव राजकुञ्जरः।
“एवमुक्त्वा परिष्यज्य देत्यास्तं राजकुञ्जरम्” भा॰ व॰

२५

१ अ॰। अत्र कुञ्जरसादृश्येनराज्ञः श्रेष्ठत्वम् गम्यते। तदभिप्रायेणैव
“स्युरुत्तरपदेव्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहशार्द्दूलनागाद्याः पुंसिश्रेष्ठार्थवाचकाः” इत्यमरोक्तिः।

५ देशभेदे च मेदि॰। मात्राप्रस्तारे पञ्चमात्रस्य प्रथमे

६ प्रस्तारे। छन्दोग्रन्थः!
“क्षितेर्दक्षिणदिगस्थिते गजाकृतौ

७ पर्व्वतभेदे।
“कृत्वाप्राचीविभागन्तु दक्षिणायामथोदिशि” इत्युपक्रमं
“चकारकुञ्जरञ्चैव कुञ्जरप्रतिमाकृतिम्। पर्व्वतं काञ्चनगुहं बहुयो-जनविस्तृतम्” हरिवं॰

२२

५ अ॰।
“ऋषभः पर्वतश्चैशश्रीमदृषभसंस्थितः। कुञ्जरः पर्वतश्चैव यत्रागस्त्यगृहंशुभम्” हविवं॰

२३

६ अ॰।

८ हस्तनक्षत्रे च तस्य ह-स्तिकराकारत्वात्तथात्वम्। कुञ्जरपिप्पली शब्दस्यान्त्यलोपे

९ पिप्पल्याञ्च शब्दचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जर¦ m. (-रः)
1. An elephant.
2. (In composition,) Pre-eminent, as पुरुषकुञ्जर an excellent. man.
3. Hair.
4. A country. f. (-रा or -री)
1. A female elephant. (-रा)
1. A plant, (Bignonia suave-olens.)
2. A shrub, (Grislea tomentosa) E. कुञ्ज a tusk, an arbour, &c. and र what forms or possesses.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जरः [kuñjarḥ], [कुञ्जो हस्तिहनुः सो$स्यास्ति, कुञ्ज-र, ऊषसुषिपुष्क मधोरः P.V.2.17. Vārt.]

An elephant; प्राक्छाये कुञ्जरस्य च Ms.3.274. दन्तयोर्हन्ति कुञ्जरम् Mbh. on P.II.3.36.

Anything pre-eminent or excellent of its class (at the end of comp. only). Amara gives the following words used similarly: स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥

The Aśvattha tree.

The lunar asterism called हस्त.

Hair.

Head.

An ornament; कुञ्जरः कुन्तले पुमान् मस्तके भूषणे नागे ... Nm.

The number 'eight' (from eight elephants of the cardinal points).

रा, री A female elephant.

N. of a flower-plant. -Comp. -अनीकम् the division of an army consisting of elephant-corps.-अरिः a lion. -अशनः the Aśvattha tree.

अरातिः a lion.

Śarabha (a fabulous animal with 8 feet). -आरोहः an elephant's driver; Rām.6. -ग्रहः an elephant-catcher; नाश्वबन्धो$श्वमाजानन्न गजं कुञ्जरग्रहः Rām.2.91.57. -च्छायः A famous Yoga in Astrology in which the moon is in the मघानक्षत्र and the sun is in the हस्तनक्षत्र.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जर m. ( ifc. f( आ). MBh. R. )an elephant Mn. iii , 274 MBh. etc.

कुञ्जर m. anything pre-eminent in its kind (generally in comp. e.g. राज-क्, " an eminent king " MBh. Katha1s. ; See. Pa1n2. 2-1 , 62 and g. व्याघ्रा-दि)

कुञ्जर m. the number " eight " (there being eight elephants of the cardinal points) Su1ryas.

कुञ्जर m. a kind of temple VarBr2S.

कुञ्जर m. a kind of step (in dancing to music)

कुञ्जर m. the tree Ficus religiosa L.

कुञ्जर m. N. of a नागMBh. i , 1560

कुञ्जर m. of a prince (of the सौवीरकrace) MBh. iii , 15597

कुञ्जर m. of a mountain Hariv. R.

कुञ्जर m. of a locality

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an Asura in Atalam (fourth tala or गभस्तलम्-वा। प्।) फलकम्:F1:  Br. II. २०. ३२; वा. ५०. ३१.फलकम्:/F A commander of तारक with a cha- riot of horses; killed by कपालि and other Rudras after a terrific fight. फलकम्:F2:  M. १४८. ४२-50; १५३. २९-30, ५१-68.फलकम्:/F
(II)--Father of अञ्जना, and father-in-law of Kesari; a नाग. Br. III. 7. २२३ and २३३, ३५०.
(III)--(Mt.) abode of Agastya. M. १६३. ७९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuñjara : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 15, 2; one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*9th word in left half of page p12_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuñjara : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 15, 2; one of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*9th word in left half of page p12_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुञ्जर&oldid=496418" इत्यस्माद् प्रतिप्राप्तम्