कुटिलता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिलता¦ f. (-ता)
1. Crookedness.
2. Guile, dishonesty. E. कुटिल and तल् affix; also with त्व, कुटिलत्वं। n. (-त्वं).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिलता/ कुटिल--ता f. crookedness , guile , dishonesty.

"https://sa.wiktionary.org/w/index.php?title=कुटिलता&oldid=496453" इत्यस्माद् प्रतिप्राप्तम्