कुटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी, स्त्री पुं, (कुटि + वा ङीप् ।) कुटः । गृहम् । इत्यमरः । २ । २ । ६ ॥ (यथा मनुः । ११ । ७२ । “ब्रह्महा द्वादशसमाः कुटीं कृत्वा वने वसेत्” ॥)

कुटी, स्त्री, कुम्भदासी । कुटिनी इति भाषा ॥ मुरा- नामगन्धद्रव्यम् । चित्रगुच्छः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी स्त्री-पुं।

सभागृहम्

समानार्थक:वास,कुटी,शाला,सभा

2।2।6।1।2

वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम्. चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी¦ स्त्री कुट--इन् ङीप्।

१ गृहे

२ कुटिन्यां

३ मुरानामग-न्धद्रव्ये च मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी [kuṭī], 1 A curve.

A cottage, hut; प्रासादीयति कुट्याम् Sk.; Ms.11.73; पर्ण˚, अश्व˚ &c.

A vessel with openings used for fumigation.

A nosegay

A kind of perfume (मुरा).

Spirituous liquor.

A bawd, procuress.

A bower (लतागृह); कुटीषु गोपीरुचि- रासु यो$र्कभूतटीषु गोपाल इति श्रुतो$चरत् Viś. Guṇā.461.-Comp. -चकः a religious mendicant of a particular order; चतुर्विधाभिक्षवस्ते कुटीचकबहूदकौ । हंसः परमहंसश्च यो यः पश्चात् स उत्तमः ॥ Mb.; Bhāg.3.12.42. -चरः a kind of ascetic who entrusts the care of his family to his son and devotes himself solely to religious penance and austerities.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी f. g. गौरा-दि( Gan2ar. 47 ).

कुटी f. " a curvature , curve "See. भृक्, भ्रुक्

कुटी f. a hut , cottage , house , hall , shop MBh. R. etc.

कुटी f. a room with openings used for fumigations Car. Sus3r.

कुटी f. a bawd L.

कुटी f. a nosegay , bundle or tuft of flowers or vegetables L.

कुटी f. a kind of perfume (commonly मुरा) , or= सुरा(spirituous liquor) L.

कुटी etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=कुटी&oldid=496456" इत्यस्माद् प्रतिप्राप्तम्