सामग्री पर जाएँ

कुटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी, स्त्री पुं, (कुटि + वा ङीप् ।) कुटः । गृहम् । इत्यमरः । २ । २ । ६ ॥ (यथा मनुः । ११ । ७२ । “ब्रह्महा द्वादशसमाः कुटीं कृत्वा वने वसेत्” ॥)

कुटी, स्त्री, कुम्भदासी । कुटिनी इति भाषा ॥ मुरा- नामगन्धद्रव्यम् । चित्रगुच्छः । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी स्त्री-पुं।

सभागृहम्

समानार्थक:वास,कुटी,शाला,सभा

2।2।6।1।2

वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम्. चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी¦ स्त्री कुट--इन् ङीप्।

१ गृहे

२ कुटिन्यां

३ मुरानामग-न्धद्रव्ये च मेदि॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी [kuṭī], 1 A curve.

A cottage, hut; प्रासादीयति कुट्याम् Sk.; Ms.11.73; पर्ण˚, अश्व˚ &c.

A vessel with openings used for fumigation.

A nosegay

A kind of perfume (मुरा).

Spirituous liquor.

A bawd, procuress.

A bower (लतागृह); कुटीषु गोपीरुचि- रासु यो$र्कभूतटीषु गोपाल इति श्रुतो$चरत् Viś. Guṇā.461.-Comp. -चकः a religious mendicant of a particular order; चतुर्विधाभिक्षवस्ते कुटीचकबहूदकौ । हंसः परमहंसश्च यो यः पश्चात् स उत्तमः ॥ Mb.; Bhāg.3.12.42. -चरः a kind of ascetic who entrusts the care of his family to his son and devotes himself solely to religious penance and austerities.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटी f. g. गौरा-दि( Gan2ar. 47 ).

कुटी f. " a curvature , curve "See. भृक्, भ्रुक्

कुटी f. a hut , cottage , house , hall , shop MBh. R. etc.

कुटी f. a room with openings used for fumigations Car. Sus3r.

कुटी f. a bawd L.

कुटी f. a nosegay , bundle or tuft of flowers or vegetables L.

कुटी f. a kind of perfume (commonly मुरा) , or= सुरा(spirituous liquor) L.

कुटी etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=कुटी&oldid=496456" इत्यस्माद् प्रतिप्राप्तम्