कुटीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटीरः, पुं, (कुटी + स्वल्पार्थे रः ।) क्षुद्रगृहम् । कु~डे इति भाषा । तत्पर्य्यायः । स्वल्पवेश्म २ । इति जटाधरः ॥ (यथा, गीतगोविन्दे । १० । २८ । “ललित-लवङ्ग-लता-परिशीलन-कोमल-मलय- समीरे । मधुकर-निकर-करम्बित-कोकिल-कूजि- त-कुञ्ज-कुटीरे” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटीर¦ पु॰ ह्रस्वा कुटी ह्रत्वार्थे रः स्वार्थिकप्रत्ययस्य क्वचित्प्रकृतिलिङ्गातिक्रमस्योक्तेः पुंस्त्वम्।

१ ह्रस्वायां कुट्याम्
“कूजितकुञ्जकुटीरे” जयदे॰ तस्यावयवः विल्वा॰ अण्। कौटीर कुटीरावयवे तद्विकारे वा त्रि॰। स्त्रियां ङीप्

२ केवले

३ रते च हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटीर¦ m. (-रः) A small house, a hut, a hovel. E. कुटी a house, and र aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटीरः [kuṭīrḥ] रम् [ram] कुटीरकः [kuṭīrakḥ], रम् कुटीरकः [कुटीशमीशुण्डाभ्यो रः P.V.3.88] A hut, cottage; U.2.29; Amaru.56 (प्रक्षिप्तश्लोक in the note).

रम् Sexual intercourse.

Exclusiveness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटीर mn. ( Pa1n2. 5-3 , 88 ) a cottage , hut , hovel Bhartr2. Vcar. (See. कुञ्ज-क्)

कुटीर mn. N. of a plant g. बिल्वा-दि

कुटीर n. sexual intercourse L.

कुटीर n. = केवल(exclusiveness?) L.

कुटीर etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=कुटीर&oldid=496461" इत्यस्माद् प्रतिप्राप्तम्