कुटुम्बक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्बक¦ mfn. (-कः-का-कं) Being of one family. n. (-कं) A family, a kind- red. E. कन् added to the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्बक n. a household , family Das3. Hit. etc.

कुटुम्बक n. the duties and cares of a householder

कुटुम्बक m. N. of a grass(= भू-तृण) L.

"https://sa.wiktionary.org/w/index.php?title=कुटुम्बक&oldid=496466" इत्यस्माद् प्रतिप्राप्तम्