सामग्री पर जाएँ

कुटुम्बिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्बिक¦ त्रि॰ कुटुम्बोऽस्त्यस्य ठन्। कुटुम्बयुक्ते गृहस्थाश्रमे
“मुनिश्च स्यात् सदा विप्रो वेदांश्चैव सदा जपेत्। कुटुम्बिकोधर्म्मकामः सदाऽस्वप्नश्च मानवः” भा॰ आनु॰

९३ अ॰। इनि। कुटुम्बिन् अपि तत्रार्थे।
“आशासते कुट-म्बिभ्यस्तेभ्यः कार्य्यं विजनता”
“प्रायेण गृहिणीनेत्राकन्यार्थेषु कुटुम्बिनः” कुमा॰।

३ कर्षके त्रि॰ शब्दच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्बिकः [kuṭumbikḥ] कुटुम्बिन् [kuṭumbin], कुटुम्बिन् m.

A householder, married man, (a pater familias,) one who has a family to support or take care of; प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः Ku.6.85; V.3.1; Ms.3.8; Y.2.45.

(fig.) One who takes care of anything.

A peasant.

A member of a family; &Saute;ānti.4.9.

(-m.) A homeslave.

नी The wife of a householder, a house-wife (in charge of the house); द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी Mb.12.228.6. भवतु कुटुम्बिनीमाहूय पृच्छामि Mu.1; प्रभ- वन्त्यो$पि हि भर्तुषु कारणकोपाः कुटुम्बिन्यः M.1.17; R.8.86; Amaru.56.

A large household or family.

A woman in general.

A sharer; यावदिदानीमीदृशशोक- विनोदनार्थमवस्थाकुटुम्बिनीं मैथिलीं पश्यामि ।

A female servant of a house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्बिक mfn. taking care of a household MBh. xiii , 4401

कुटुम्बिक m. a home-slave L.

"https://sa.wiktionary.org/w/index.php?title=कुटुम्बिक&oldid=496467" इत्यस्माद् प्रतिप्राप्तम्