कुटुम्बिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्बी, [न्] पुं, (कुटुम्बः अस्त्यस्य । अस्त्यर्थे इनिः ।) गार्हस्थ्याश्रमविशिष्टः । तत्पर्य्यायः । गृही २ गृहमेधी ३ गृहस्थः ४ । इति जटाधरः ॥ (यथा, कुमारे । ६ । ८ । ५ । “शैलः सम्पूर्णकामोऽपि मेनामुखमुदैक्षत । प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्विनः” ॥)

कुटुम्बी [न्], त्रि, (कुटुम्बः पोष्यवर्गो ऽस्त्यस्य अस्त्यर्थे इनिः ।) कृषकः । इति शब्दचन्द्रिका ॥ कुटुम्ब- विशिष्टश्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्बिन्¦ and तल् affix; also with त्व, कुटुम्बित्व।

कुटुम्बिन्¦ mfn. (-म्बी-म्बिनी-म्बि)
1. A peasant, a cultivator of the soil.
2. One who supports or has a family. m. (-म्बी) A householder, a pater- familias. f. (-म्बिनी)
1. The wife of a householder and mother of a [Page186-b+ 60] family, a matron.
2. A small shrub used in medicine, a kind of moon plant: see क्षीरिणी। E. कुटुम्ब kindred, &c. and इनि poss. aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्बिन् m. a householder A1p. Mn. iii , 80 Ya1jn5. etc.

कुटुम्बिन् m. ifc. (metaphorically) one who takes care of anything R. vi , 89 , 19

कुटुम्बिन् m. a member of a family , any one (also a servant) belonging to a family Pan5cat. Katha1s. S3a1ntis3.

कुटुम्बिन् m. a peasant Inscr.

कुटुम्बिन् m. pl. ( इनौ)the householder and his wife A1p.

"https://sa.wiktionary.org/w/index.php?title=कुटुम्बिन्&oldid=496469" इत्यस्माद् प्रतिप्राप्तम्