कुट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट् [kuṭ], I. 6 P. (कुटति, कुटित)

To be crooked or curved.

To curve or bend.

To act dishonestly, cheat, deceive. -II. 4 P. (कुट्यति) To break to pieces, break asunder, divide, split; Pt.2.

To speak indistinctly.

To be warm, burn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट् cl.6 P. कुटति, to become crooked or curved , bend , curve , curl Dha1tup. xxviii , 73 ; ? Nir. vi , 30 ; to be dishonest , cheat Dha1tup. : cl.4 P. कुट्यति, or cl.10 A1. कोटयते, to break into pieces , tear asunder , divide Dha1tup. xxxiii , 25 ; to speak indistinctly ib. ; to be warm , burn ib. (See. कुट्ट्and कुण्ट्.)

"https://sa.wiktionary.org/w/index.php?title=कुट्&oldid=279559" इत्यस्माद् प्रतिप्राप्तम्