कुट्टन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्टनम्, क्ली, (कुट्टते इति । कुट्ट छेदने + भावे ल्युट् ।) छेदनम् । कोटा इति भाषा । कुत्सनम् । प्रता- पणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्टन¦ n. (-नं)
1. Pounding, grinding, cutting, dividing.
2. Abusing. f. (-नी) A bawd, a procuress, a go-between. E. कुट्ट् to cut, ल्युट् and ङीष् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्टनम् [kuṭṭanam], 1 Cutting.

Pounding; नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न मुसलैर्बत कुट्टनानि Māl.9.5. (v. l.).

Abusing, censuring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्टन n. cutting

कुट्टन n. pounding , grinding , beating , threshing BhP. etc. (See. शिला-क्)

कुट्टन n. abusing

"https://sa.wiktionary.org/w/index.php?title=कुट्टन&oldid=279577" इत्यस्माद् प्रतिप्राप्तम्