कुट्टार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्टारम्, क्ली, (कुट्ट + आरन् ।) केवलम् । रतिः । इति मेदिनी ॥ कम्बलम् । इति विश्वः ॥

कुट्टारः, पु, (कुट्टते भिद्यते हन्यते वाऽस्मिन् पतने- नेति शेषः । कुट्ट + आरन् ।) पर्व्वतः । इति त्रि- काण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्टार¦ पु॰ कुट्ट--कर्म्मभावादौ बा॰ आरन्।

१ पर्व्वते

२ केवले

३ रमणे न॰ मेदि॰

४ कम्बले न॰ विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्टार¦ m. (-रः) A mountain. n. (-रं)
1. Pleasure.
2. A blanket. adv. Only, merely. (केवले) This word is also written कुट्टीर and कुठार, but perhaps inaccurately.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्टारः [kuṭṭārḥ], A mountain.

रम् Sexual intercourse.

A woollen blanket.

Exclusion or oneness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्टार m. a mountain L.

कुट्टार n. " sexual intercourse " or , " pleasure " L.

कुट्टार n. a woollen cloth L.

कुट्टार n. = केवल(exclusiveness?) L. (See. कुटीर.)

"https://sa.wiktionary.org/w/index.php?title=कुट्टार&oldid=496475" इत्यस्माद् प्रतिप्राप्तम्