कुड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड शि बाल्ये । अदने । इति कविकल्पद्रुमः ॥ (तुदां -- परं-अकं-सकञ्च-सेट् ।) एतदाद्याश्चत्वारः पञ्चम- स्वरिणः । बाल्यमिह शिशुव्यापारः । शि कुडति अकुडीत् सिताभिः शिशुः । इति दुर्गादासः ॥

कुड इ वैकल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेत्-इदित् ।) इ कर्म्मणि कुण्ड्यते । कुण्डति जनं दैवः विकलं करोतीत्यर्थः । इति दुर्गादासः ॥

कुड इ ङ दाहे । इति कविकल्पद्रुमः । (भ्वां-आत्मं- सकं-सेट्-इदित् ।) इ कर्म्मणि कुण्ड्यते । ङ कुण्डते इति दुर्गादासः ॥

कुड इ क रक्षे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट्-इदित् ।) इ क कुण्डयति । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड¦ वैकल्ये म्बा॰ इदित् पर॰ अक॰ सेट्। कुण्डति अकुण्डीत्प्रनिकुण्डति कुण्डः।

कुड¦ दाहे भ्वा॰ इदित् आत्म॰ सक॰ सेट्। कुण्डते अकुण्डिष्ट प्रनिकुण्डते। कुण्डम्।

कुड¦ रक्षणे चुरा॰ इदित् उभ॰ सक॰ सेट्। कुण्डयति तेअचुकुण्डत् त। प्रनिकुण्डयति ते।

कुड¦ अदने सक॰ बाल्ये अक॰ तुदा॰ पर॰ सेट् कुटादि। कुडति अकुडीत् चुकोड। प्रनिकुडति कुडपः कुडवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड(शि)¦ r. 6th cl. (कुडति)
1. To play or act as a child, to trifle.
2. To eat.
3. To heap. (इ,) कुडि r. 1st cl. (कुण्डति)
1. To confound or disorder with grief or pain.
2. To form, to make.
3. (कुण्डते) To burn, to heat. r. 1st and 10th cls. (कुण्डति, कुण्डयति) To preserve.

"https://sa.wiktionary.org/w/index.php?title=कुड&oldid=496492" इत्यस्माद् प्रतिप्राप्तम्