सामग्री पर जाएँ

कुड्मल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्मलः, पुं, (कुड बाल्ये + “वृषादिभ्यश्चित्” । उणां १ । १०८ । इति कलच् कुडेरपि । मुट् च ।) कुद्मलः । इत्यमरटीका सिद्धान्तकौमुदी च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्मल¦ कुड--बाल्ये बा॰ क्मलच्।

१ मुकुले विकाशोन्मुखे कु-सुमे सि॰ कौ॰।

२ नरकभेदे न॰ कुट्मलशब्दे उदाहृतमनुवचने कुड्मलमिति वा पाठः
“दलितकोमलपाटलकुड्मले” माघः तारका॰ इतच्। कुड्मलित जातमुकु-कुले त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्मल¦ m. (-लः) A new bud; see कुद्मल।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्मल mfn. filled with buds MBh. iv , 393 R. Ragh. xviii , 36

कुड्मल mn. a bud (sometimes written कुट्मल) Mr2icch. Ragh. BhP. etc. (See. स्तन-क्)

कुड्मल n. a particular hell Mn. iv , 89 Ya1jn5. iii , 222.

"https://sa.wiktionary.org/w/index.php?title=कुड्मल&oldid=496497" इत्यस्माद् प्रतिप्राप्तम्