कुड्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्यम्, क्ली, (कुडि + तत्र साधुरिति यत् । कौते- रघ्न्यादित्वात् यक् डुगागमश्च इत्युज्ज्वलदत्तादयः ।) भित्तिः । भित् देयाल इत्यादि भाषा । इत्यमरः । २ । २ । ४ ॥ (यथा, महाभारते १ । १४५ । १० । “सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय” ॥) विलेपनम् । इति मेदिनी ॥ कौतूहलम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्य नपुं।

भित्तिः

समानार्थक:भित्ति,कुड्य,कपिशीर्ष

2।2।4।1।2

भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्. गृहं गेहोदवसितं वेश्म सद्म निकेतनम्.।

 : कूपमुखे_इष्टकादिभिर्बद्धः, परिखोद्धृतमृत्तिकाकूटः, कण्टकादिवेष्टनम्, अस्थ्यादिमयभित्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्य¦ न॰ कुद्ड कार्क्कश्ये ण्यत् कौतेरघ्न्या॰ यक् डुगागमश्वइत्युज्ज्वलदत्तः।

१ भित्तौ (भित) अमरः

२ विलेपने मेदि॰

३ कौतूहले शब्दरत्ना॰।
“वैद्यं सम्भाषमाणोऽङ्गं कुड्य-मास्तरणानि वा।
“चन्दनरसैरुपलिप्तकुड्ये” सुश्रु॰।
“वैदूर्थ्यकुड्येषु शशिद्युतिभ्यः” माघः। स्वार्थे क। भित्तौ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्य¦ n. (-ड्यं)
1. A wall.
2. Anointing, plastering.
3. Eagerness, curiosi- ty. E. कु to sound, and ड्यन् affix, or कुड् to heap, &c. and क्यप् affix; also कूड्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्यम् [kuḍyam], 1 A wall; भेदे कुड्यावपातने Y.2.223; Śi.3.45 विनमितपटलान्तं दृश्यते जीर्णकुड्यम् Mu.3.15.

Plastering (a wall).

Eagerness, curiosity. -ड्या A wall; कीटः पेशस्कृतारूद्धः कुड्यायां तमनुस्मरन् Bhāg.7.1.28. -Comp. -च्छेदिन् m. a house-breaker, a thief. -च्छेद्यः a digger. (-द्यम्) a ditch, pit, breach or opening (in a wall).-मत्सी The house-lizard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुड्य n. a wall Ya1jn5. MBh. etc.

कुड्य n. plastering (a wall) L.

कुड्य n. curiosity L.

"https://sa.wiktionary.org/w/index.php?title=कुड्य&oldid=279833" इत्यस्माद् प्रतिप्राप्तम्