कुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण त् क आभाषे । मन्त्रे । इति कविकल्पद्रमः ॥ (अदन्त-चुरां-परं-सकं-सेट् ।) ह्रस्वो मूर्द्धन्योपधः । कुणयति । मन्त्रोऽभिमुखीकरणम् । गुप्तोक्तिरि- त्येके । इति दुर्गादासः ॥

कुण श उपकरणे । शब्दे । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं-सेट् ।) उपकरणं दानादिना पोषणम् । श कुणति दीनं दयालुः । कोणिता । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण¦ आभाषणे, मन्त्रणे च अद॰ चु॰ उभ॰ सक॰ सेट्। कुणयति ते अचुकुणत् त। प्रनिकुणयति

कुण¦ उपकरणे शब्दे च तुदा॰ पर॰ सक॰ सेट्। कुणति अको-णीत्। प्रनिकुणति उपकरणं दानादिना पोषणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण¦ r. 6th cl. (कुणति)
1. To sound.
2. To cherish, to support or aid with gifts, &c.
3. To be in pain. r. 10th cl. (कुणयति)
1. To converse with, to speak to or address.
2. To counsel or advise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण m. a kind of insect living in clothes

कुण m. dirt on the navel Gal.

कुण m. ( ifc. with अश्वत्थपीलु, and other names of trees or flowers) the time when a plant bears fruit Pa1n2. 5-2 , 24.

"https://sa.wiktionary.org/w/index.php?title=कुण&oldid=496498" इत्यस्माद् प्रतिप्राप्तम्