कुणप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुणपः, पुं, (क्वणेः + कपन् सम्प्रसारणञ्च ।) शवम् । मृतशरीरम् । इत्यमरः । २ । ८ । ११८ ॥ (यथा, महाभारते १४ । ६ । २२-२३ । नारद उवाच । “उन्मत्तवेशं बिभ्रत् स चंक्रमीति यथासुखम् वाराणस्यां महाराज ! दर्शनेप्सुर्महेश्वरम् ॥ तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् । तं दृष्ट्वा यो निवर्त्तेत स सम्बर्त्तो महीपते !” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुणप नपुं।

मृतशरीरम्

समानार्थक:कुणप,शव

2।8।118।2।3

कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्. श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम्.।

अवयव : छिन्नशिरसः_शरीरम्

सम्बन्धि2 : चिता,प्रेतभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुणप¦ पु॰ कण--कपन् संप्र॰। त्यक्तप्राणे मृतदेहे शवे अमरः
“वाराणस्यां महाराज। दर्शनेप्सुर्महेश्वरम्। तस्या द्वारंसमासाद्य न्यसेथाः कुणपं क्वचित्। तं दृष्ट्वा यो निवर्त्तेतस संवर्त्तो महीपते!”। नारदोक्तौ
“कुणपं स्थापयामासनारदस्य वचः स्मरन्। यौगगद्येन विप्रश्च पुरीद्वारम-थाविशत्”
“ततः स कुणपं दृष्ट्वा सहसा संन्यवर्त्तत” भा॰आश्व॰

६ अ॰।
“शोणितवर्ण्णवेदनं कुणपगन्ध्यनल्पंरक्तेन” सुश्रु॰ अर्द्धर्ञ्चा॰ पा॰।

२ पूतिगन्धे पु॰

३ तद-ति त्रि॰ सेदि॰।
“कुणपं मस्तुलाङ्गाभं सुगन्धं क्वथितं बहु” माधवनि॰
“तस्य देवा यावन्मात्रमिव गन्धस्यापजघ्नुस्तंपशुष्वदधुः स एव पशुषु कुणपगन्धस्तस्मात् कुणपग-न्धान्नपिगृह्णीत” शत॰ ब्रा॰

४ ,

१ ,

३ ,

८ ,। (वडशा)

४ अस्त्रभेदे।
“शक्तिभिः कवचैश्चित्रैः कुणपै रङ्कुशरपि” भा॰ भी॰

५७ अ॰। कुणपलक्षणन्तु हेमा॰ प॰ख॰ लक्षणसमुच्चये दर्शितं यथा
“जमदग्निं प्रति उशनाः प्रोवाच साधु पृष्टं कुणपानां विधानं यथापृष्टं कथयामि शृणु विंशत्यङ्गुलोऽष्टा-दशाङ्गुलः षोडशांङ्गुलश्चेति श्रेष्ठमध्याधमत्वेन कुणपोऽ-ङ्गुलमाने त्रिविधोभवेदेवं पलप्रमाणे विंशतिपलः षोड-शपलोद्वादशपलश्चेति। बालयोग्यानामेतत् प्रमाणमुक्त-मबालानां तु कुणपस्त्रिंशत्पलः श्रेष्ठः पञ्चविंशतिप-लोमध्यमः विंशतिपलस्तु निकृष्टः, श्रेष्ठश्चतुर्विंशत्यङ्गुलोद्वाविंशत्यङ्गुलोमध्यमः कनिष्ठस्तु विंशत्यंङ्गुलो भवेत्” कणपेति पाठान्तरम्।

५ शवतुल्ये निश्चैतन्ये जडे देहादौ
“आश्चर्य्यमेतत् यदसत्सु सर्व्वदा महद्विनिन्दाकुणपात्मवादिषु” भाग॰

४ ,

४ ,

१४ ,
“कुणपं जडं श-[Page2076-b+ 38] रीरं तदेवात्मेति वदन्ति ये तेषु” श्रीधरः। गौरा॰ङीष्।

६ विट्शारिकायां (गुइयाशालिक) स्त्री॰ मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुणप¦ mfn. (-पः-पी-पं) Foul smelling, stinking. mn. (-पः-पं)
1. A dead body, a corpse. m. (-पः)
1. A stink, a foul smell.
2. A spear. f. (-पी) A small bird, a kind of Maina or Salik: see विट्सारिका। E. कृण् to sound, कपन affix, व is changed to its congener उ; sound proceeding from the corpse, &c. by the escape of the vital air, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुणप [kuṇapa], a. (-पी f.) [cf. Uṇ.3.143] Smelling like a dead body, stinking. -पः, -पम् A dead body, corpse; शासनीयः कुणपभोजनः V.5. (a vulture); अमेध्यकुणपाशी च Ms.12.71; often used as a term of contempt with living beings; व्युक्ष्त्स्रय एतत्कुणपं त्वदङ्गजम् Bhāg.4.4.23; Mb.12.214.15.

पः A spear; Mb.7.148.46.

A foul smell, stench. -पी A small bird (Mainā).-Comp. -अशन a. eating dead bodies.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुणप n. [ अस्m. g. अर्धर्चा-दि]a dead body , corpse AV. TS. S3Br. Mn. etc.

कुणप n. (said contemptuously of) the living body BhP.

कुणप n. dung

कुणप m. a spear MBh. R.

कुणप m. pl. N. of a people VarBr2S.

कुणप mfn. mouldering , smelling like a carcase S3Br. Sus3r.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṇapa : m. (pl.): Name of a people.

Gandharva Aṅgāraparṇa told the Pāṇḍavas that not even Kuṇapas come near his forest called Aṅgāraparṇa on the river Gaṅgā (aṅgāraparṇam iti ca khyātaṁ vanam idaṁ mama/anu gaṅgāṁ ca vākāṁ ca…//na kuṇapāḥ śṛṅgiṇo vā…idaṁ samupasarpanti) 1. 158. 13-14.


_______________________________
*5th word in left half of page p664_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṇapa : m. (pl.): Name of a people.

Gandharva Aṅgāraparṇa told the Pāṇḍavas that not even Kuṇapas come near his forest called Aṅgāraparṇa on the river Gaṅgā (aṅgāraparṇam iti ca khyātaṁ vanam idaṁ mama/anu gaṅgāṁ ca vākāṁ ca…//na kuṇapāḥ śṛṅgiṇo vā…idaṁ samupasarpanti) 1. 158. 13-14.


_______________________________
*5th word in left half of page p664_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुणप&oldid=496499" इत्यस्माद् प्रतिप्राप्तम्