सामग्री पर जाएँ

कुण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण् [kuṇ], I. 6 P. (कुणति, कुणित)

To support, aid.

To sound. -II. 1 P. (कुणयति)

To counsel, advise.

To converse or speak with.

To invite.

To salute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण् cl.6 P. कुणति, to sound Dha1tup. xxviii , 45 ; to support or aid (with gifts , etc. ) ib. ; to be in pain (?) ib. : cl.10 P. कुणयति, to converse with , address , invite Dha1tup. xxxv , 41 ; ([ cf. Lat. cano])

"https://sa.wiktionary.org/w/index.php?title=कुण्&oldid=279940" इत्यस्माद् प्रतिप्राप्तम्