कुण्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठः, त्रि, (कुण्ठति क्रियासु मन्दीभूतो भवति । कुठि + अच् ।) क्रियासु मन्दः । अकर्म्मण्यः । इत्य- मरः । २ । १ । १७ ॥ (यथा, शङ्करकविकृते विष्णुस्तोत्रे ३४ । “वैकुण्ठीये ऽत्रकण्ठे वसतु मम मतिः कुण्ठभावं विहाय” ॥) मूर्खः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठ वि।

मन्दक्रियः

समानार्थक:कुण्ठ

3।1।17।2।3

खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः। जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठ¦ त्रि॰ कुठि--वैकल्ये अच्।

१ क्रियासु मन्दे अकर्म्मण्ये अ-मरः
“पूर्वं तपोवीर्ष्यमहसु कुण्ठम्” कुमा॰
“विभाव-सोस्तुल्यमकुण्ठमण्डलम्” (सुदर्शनम्) भा॰ आ॰

१९ अ॰।

२ मूर्खे मेदि॰। कर्त्तरि क्त कुण्ठित तत्रार्थे।
“वृत्रस्यहन्तुः कुलिशं कुण्ठितास्रीव लक्ष्यते” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठ¦ mfn. (-ण्ठः-ण्ठा-ण्ठं)
1. Indolent, lazy, slow.
2. Stupid, foolish, a fool E. कुठि to be slothful, &c. affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठ [kuṇṭha], a.

Blunt, dulled; वज्रं तपोवीर्यमहत्सु कुण्ठम् Ku.3.12, has no effect on &c.; कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्याश्रमवर्जितेषु Vikr.1.14; Śi.12.12; कुण्ठीभवन्त्यु- पलादिषु क्षुराः Ś. B.

Dull, foolish, stupid.

Indolent, lazy.

Weak. -Comp. -धी, -मनस् a. foolish, weak-minded; Bhāg.3.32.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठ mfn. ( g. कडारा-दि)blunt , dull MBh. i , 1178 R. etc.

कुण्ठ mfn. stupid , indolent , lazy , foolish.

"https://sa.wiktionary.org/w/index.php?title=कुण्ठ&oldid=496503" इत्यस्माद् प्रतिप्राप्तम्