कुण्ठित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठितः, त्रि, (कुठि + कर्त्तरि क्तः ।) सङ्कुचितः । यथा । “दशवदनभुजानां कुण्ठिता यत्र शक्तिः” ॥ इति महानाटकम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठित¦ mfn. (-तः-ता-तं)
1. Grasped, held.
2. Encircled.
3. Stupid. E. कुठि and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठित [kuṇṭhita], p. p.

Blunted, dulled; (fig. also); बिभ्रता$ स्रमचलेप्यकुण्ठितम् R.11.74; Bv.2.78; Ku.2.2; शास्त्रे- ष्वकुण्ठिता बुद्धिः R.1.19 not hampered or impeded; cf. also दशवदनभुजानां कुण्ठिता यत्र शक्तिः Mahān.

Stupid.

Mutilated.

Grasped, held.

Encircled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्ठित mfn. blunted , dulled , ( अ-क्neg. ) Ragh. xi , 74

कुण्ठित mfn. blunt Katha1s. lxviii , 3

कुण्ठित mfn. weak , of no vigour Ra1jat. v , 138

कुण्ठित mfn. stupid

कुण्ठित mfn. grasped , held , encircled W. (See. वि-.)

"https://sa.wiktionary.org/w/index.php?title=कुण्ठित&oldid=496504" इत्यस्माद् प्रतिप्राप्तम्