कुण्डलिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डली, [न्] पुं, (कुण्डलं अस्त्यस्य इति इनिः । कुण्डलाकारेण स्थितेरस्य तथात्वम् ।) सर्पः । इत्य- मरः । १ । ८ । ७ ॥ वरुणः । (कुण्डलं कुण्डलवदा- कारं शरीरे अस्त्यस्य ।) मयूरः । इति मेदिनी ॥ चित्तलमृगः । इत्यजयपालः । (विष्णुः । यथा, महाभारते १३ । १४९ । ११० । “अरौद्रः कुण्डली चक्री विक्रम्यूर्ज्जितशासनः” ॥) कुण्डलयुक्ते, त्रि । इति मेदिनी । (यथा गोः रामा- यणे । ३ । ९ । ११ । “इमे च पुरुषा दिव्या यान्त्यस्य रथमन्तिकात् । परं शुभाः कुण्डलिनो युवानः खङ्गपाणयः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन् पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।2।1

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन्¦ पुंस्त्री कुण्डलं पाशाकारं वेष्टनं वा स्त्यस्य इनि।

१ सर्पे स्त्रियां ङीप्

२ वरुणे तस्य पाशास्त्रवत्त्वात् तथा-त्वम्।

३ मयूरे पुंस्त्री मेदि॰

४ चित्रमृगे

५ वेष्टनयुक्तेत्रि॰ स्त्रियां ङीष्। सा च (जिलेपी) इतिख्याते पक्वान्न-भेदे भावप्र॰ तत्पाकप्रकारो दर्शितो यथा[Page2093-b+ 38]
“नूतनं घटमानीयं तस्यान्तः कुशलोजनः। प्रस्थार्द्ध्वपरिमाणेन दध्नाऽम्लेन प्रलेपयेत्। द्विप्रस्थां समितां तत्र दध्यम्लंप्रस्थसम्मितम्। वृतमर्द्धशरावञ्च घोलयित्वा घटे क्षिपे-त्। आतपे स्थापयेत्तावद्यावद्याति तदम्लताम्। तत-स्तत्प्रक्षिपेत्पात्रे सच्छिद्रे भाजने तु तत्। परिभ्राम्यपरिभ्राम्प तत् सन्तप्ते घृते क्षिपेत्। पुनः पुनस्तदावृत्त्याविदध्यान्मण्डलाकृतिम्। तां सुपक्वां घृतान्नीत्वा सितापाकेतनुद्रये। कर्पूरादितुगन्धेन स्नपयित्वोद्धरेत्ततः। एषाकुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा। धातुवृद्धिकरीवृष्या रुच्या च क्षिप्रतर्पणी”। तन्त्रसारप्रसिद्धे मूलाधारस्थिते षट्चक्रमध्यवर्त्तिस्थेदेवीभेदे यथा
“ध्यायेत् कुण्डलिनीं सूक्ष्मां मूलाधारनिवासिनीम्। तामिष्टदेवतारूपां सार्द्धत्रिबलयान्विताम्। कोटिसौदामनीभासां स्वयम्भूलिङ्गवेष्टिनीम्। तामु-त्थाप्य महादेवीं प्राणमन्त्रेण साधकः। उद्यद्दिनकरो-द्द्योतां यावच्छ्वासं दृढासनः। अशेषाशुभशान्त्यर्थं समा-हितमनाश्चिरम्। तत्प्रभापटलव्याप्तं शरीरमपि चि-न्तयेत्” इति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन्¦ mfn. (-ली-लिनी-लि) Having an earring. m. (-ली)
1. A name of VARUNA regent of the water.
2. A snake.
3. A peacock.
4. The spotted or painted deer. f. (-नी)
1. A Sakti or form of DURGA, wor- shipped by the Tantrikas.
2. A plant, (Meanispermum glabrum.)
3. Curds boiled with Ghee and spices. E. कुण्डल and earring, and इनि affix; the rings on the snake, the eyes in the peacock's tail, &c. being compared to this ornament.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन् [kuṇḍalin], (-नी f.)

Decorated with ear-rings.

Circular, spiral.

Winding, coiling (as a serpent). -m.

A snake. वामाङ्गीकृतवामाङ्गि कुण्डलीकृतकुण्डलि Udb.

A peacock.

An epithet of Varuṇa, and of Śiva.

The spotted or painted deer.

The golden mountain; काञ्चनाद्रौ सर्पे पुंसि तु कुण्डली Nm. -नी A form of Durgā or Śakti.

N. of a नाडी in Yoga.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिन् mfn. decorated with ear-rings MBh. R. etc.

कुण्डलिन् mfn. circular , annulate , Hariv. 4664

कुण्डलिन् m. a snake Ra1jat. i , 2

कुण्डलिन् m. the spotted or painted deer L.

कुण्डलिन् m. a peacock L.

कुण्डलिन् m. the tree Bauhinia variegata Bhpr.

कुण्डलिन् m. N. of शिव

कुण्डलिन् m. of वरुणL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṇḍalin : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*4th word in right half of page p12_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuṇḍalin : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*4th word in right half of page p12_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुण्डलिन्&oldid=496507" इत्यस्माद् प्रतिप्राप्तम्