कुण्डी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डी, स्त्री, (कुडि + इन् । ततो वा ङीप् । कुण्ड + संज्ञायां वा ङीष् ।) कमण्डलुः । इत्यमरः । २ । ७ । ४६ ॥ स्थाली । इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डी स्त्री।

कमण्डलुः

समानार्थक:कमण्डलु,कुण्डी,करक,कुसुम्भ

2।7।46।1।2

अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी। अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्.।

सम्बन्धि1 : संन्यासी

पदार्थ-विभागः : उपकरणम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डी f. ( Pa1n2. 4-1 , 42 ) a bowl , pitcher , pot Hcat. Prasannar.

"https://sa.wiktionary.org/w/index.php?title=कुण्डी&oldid=496516" इत्यस्माद् प्रतिप्राप्तम्