सामग्री पर जाएँ

कुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत¦ आस्तरणे सौ॰ प॰ सक॰ सेट्। कोतति अकोतीत्। चुकोत।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत m. N. of one of the eighteen attendants of the sun (identified with the god of the ocean) L.

"https://sa.wiktionary.org/w/index.php?title=कुत&oldid=496518" इत्यस्माद् प्रतिप्राप्तम्