कुतस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतः, [स्] व्य, प्रश्नः । पञ्चम्यर्थः । निह्नवः । इति विश्वः । (यथा, विष्णुपुराणे । १ । १९ । ३७ । “सर्व्वभूतात्मके तात ! जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतस्¦ अव्य॰ कस्मात् किम् + तसिल् किमः कुः।

१ कस्मादितिहेतुविषये

१ प्रश्ने

२ निह्नवे च विश्वः।

३ आक्षेपविषये हेतौ
“मदमूढवृद्धिषु विवेकिता कुतः?” माघः
“कुतस्त्वा कश्म-लमिदं विषमे समुपस्थितम्” गीता।
“कुतस्तु खलुभोम्यैवं स्यात् कथमसतः सज्जायेत” श्रुतिः। ततः आक्षेपतिशयार्थे तरप् तमप् वा आमु॰ च॰ कुतस्तराम् कुतस्त-माम् आक्षेपविषयहेत्वतिशये अव्य॰ ततोभवार्थे त्यप्। कुतस्त्य कुतोभवे त्रि॰।
“कुतस्त्यं भीरु! यत्तेभ्यो द्रुह्य-द्भ्योऽपि क्षमामहे” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतस्¦ ind. Implying interrogation,
1. How, what.
2. How, in what way, how should it be thus, &c. implying denial or concealment of knowledge.
3. Whence. form what place. E. कु for किम् what, and तसिल् aff. [Page188-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतस् [kutas], ind.

From where, whence; कस्य त्वं वा कुत आयातः Moha M.3.

Where, where else, in what (other) place &c.; तार्तीयस्य कुतो गतिः Bhāg.8.19.34; ईदृग्विनोदः कुतः Ś.2.5.

Why, wherefore, from what cause or motive; कुत इदमुच्यते Ś.5.

How, in what manner; स्फुरति च बाहुः कुतः फलमिहास्य Ś.1.16.

Much more, much less; न त्वत्समोस्त्यभ्यधिकः कुतो$न्यः Bg.11.43, 4.31; न मे स्तेनो जनपदे न कदर्यो ... न स्वैरी न स्वैरिणी कुतः Ch. Up.

Because, for; Ś.1. कुतस् is sometimes used merely for the abl. of किम्; कुतः कालात्समुत्पन्नम् V. P. (= कस्मात् कालात् &c.). कुतः becomes indefinite when connected with the particles चिद्, चन, or अपि. भयं कच्चिन्न चास्मासु कुतश्चिद्वि- द्यते महत् Rām.2.74.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतस् ind. (fr. 1. कु) , from whom? (for the abl. case of 2. क) RV. i , 164 , 18 AV. viii , 9 , 4

कुतस् ind. ( कुतः कालात्, since what time? VP. )

कुतस् ind. from where? whence? RV. etc.

कुतस् ind. whereto? in which direction? BhP. viii , 19 , 34

कुतस् ind. ( आ कुतस्, up to where? Pat. )

कुतस् ind. where? R. vii , 23 , 3

कुतस् ind. wherefore? why? from what cause or motive? because La1t2y. etc. (often in dramas before verses giving the reason of what precedes)

कुतस् ind. how? in what manner? ChUp. etc.

कुतस् ind. how much less? much less ChUp. Mun2d2Up. MBh. etc. In अ-कुतस्, which occurs in comp. , कुतस्has an indefinite sense( e.g. अ-कुतो-मृत्यु, not fearing death from any quarter BhP. iii , 17 , 19 ; See. अ-कुतोभय)

कुतस् ind. कुतस्is also indefinite when connected with the particles अपि, चिद्, चन( e.g. कुतो ऽपि, from any quarter , from any cause Pan5cat. ; कुतो ऽपि कारणात्, from any cause Prab. ; कुतश्-चिद्, from any one , from anywhere RV. Kat2hUp. etc. (See. अकुतश्चिद्-भय) ; कुतश् चन, (with a negation preceding) from no side RV. TUp. etc. ; to no side R. v , 74 , 21 ; यतः कुतश्-चिद्from any person soever Comm. on Ka1tyS3r. )

"https://sa.wiktionary.org/w/index.php?title=कुतस्&oldid=496522" इत्यस्माद् प्रतिप्राप्तम्