कुतुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतुकम्, क्ली, (कुत् + बाहुलकात् उकञ् ।) कौतु- कम् । इत्यमरः । १ । ७ । ३१ ॥ (यथा, गुमानि- कविकृतोपदेशशतके । १०२ । “कुतुकाय कोविदानां मूढमतीनां महोपकाराय । निरमात्कविर्गुमानिः शतोपदेशप्रबन्धममुम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतुक नपुं।

कौतुकम्

समानार्थक:कौतूहल,कौतुक,कुतुक,कुतूहल

1।7।31।1।3

कौतूहलं कौतुकं च कुतुकं च कुतूहलम्. स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतुक¦ न॰ कुत बा॰ उकङ्।

१ कौतूहले फलनिरपेक्षतयाकर्त्तुमौत्सुक्ये अमरः।
“क्रमविगलितपुच्छैरभिमत-मास्तां बधेन किं शिखिनः। कुतुकिनि! पुनर्न लाभो वि-षधरविषमं वनं भविता” उद्भटः। ततो युवा॰ स्वार्थेअण्। कौतुक कौतूहले न॰। [Page2095-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतुक¦ n. (-कं)
1. Eagerness, vehemence.
2. Desire, inclination.
3. Curiosity. E. कुत a particular sound, कै to emit sound, ड affix; also कौतुक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतुकम् [kutukam], 1 Desire, inclination.

Curiosity (= कौतुकम्) ततो$तिकुतुकोद्धृत्य Bhāg.1.13.56.

Eagerness, ardour, vehemence; केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले । मञ्जुल- वञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले Gīt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतुक n. ( g. युवा-दि)curiosity Ra1jat. viii , 1613

कुतुक n. eagerness , desire for (in comp. ) Gi1t. i , 42 (See. कौतुक.)

"https://sa.wiktionary.org/w/index.php?title=कुतुक&oldid=496523" इत्यस्माद् प्रतिप्राप्तम्