सामग्री पर जाएँ

कुत्सा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सा, स्त्री, (कुत्स् निन्दने + भावे अप्--टाप् च ।) कुत्सनम् । तत्पर्य्यायः । अवर्णः २ आक्षेपः ३ निर्व्वादः ४ परीवादः ५ अपवादः ६ उपक्रोशः ७ जुगुप्सा ८ निन्दा ९ गर्हणम् १० । इत्यमरः । १ । ६ । १३ ॥ गर्हा ११ निन्दनम् १२ कुत्सनम् १३ परिवादः १४ जुगुप्सनम् १५ अपक्रोशः १६ भर्त्स- नम् १७ अपवादः १८ । इति शब्दरत्नावली ॥ उपरागः १९ अवध्वंसः २० घृणा २१ धिक् २२ सामि २३ । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सा स्त्री।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

1।6।13।2।3

अवर्णाक्षेपनिर्वादपरीवादापवादवत्. उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सा¦ स्त्री कुत्स--भावे अ। निन्दायाम् अमरः।
“गुरुकुत्सामतिश्च या” भा॰ अनु॰

६५

८९ श्लोकः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सा¦ f. (-त्सा) Reproach, contempt, censure. E. कुत्स् to despise, अङ् and टाप् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सा f. reproach , contempt Pa1n2. MBh.

"https://sa.wiktionary.org/w/index.php?title=कुत्सा&oldid=496533" इत्यस्माद् प्रतिप्राप्तम्