कुत्सित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सितम्, क्ली, (कुत्स + कर्म्मणि क्तः ।) कुष्ठनामौषधम् । इति राजनिर्घण्टः ॥ (कुड् इति भाषा ॥)

कुत्सितः, त्रि, (कुत्स् + क्तः ।) निन्दितः । तत्पर्य्यायः । निकृष्टः २ प्रतिकृष्टः ३ अर्व्वा ४ रेफः ५ याप्यः ६ । अवमः ७ अधमः ८ कुपूयः ९ अवद्यः १० खेटः ११ गर्ह्यः १२ अणकः १३ इत्यमरः । ३ । १ । ५४ ॥ रेपः १४ अरमः १५ आणकः १६ अनकः १७ । इति तट्टीका ॥ कुप्रियः १८ । इति जटाधरः ॥ आखेटः १९ रेपसः २० काण्डः २१ गर्हितः २२ अपकृष्टकः २३ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सित वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।2।2

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सित¦ न॰ कुत्स--कर्म्मणि क्त।

१ कुष्ठनामौषधौ (कुड)राजनि॰

२ निन्दिते त्रि॰
“कुत्सितानि कुत्सनैः” पा॰। भावे क्त

३ निन्दायाम् न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सित¦ mfn. (-तः-ता-तं) Low, vile, contemptible, contemned, reviled, &c. n. (-तं) A grass. (Cyperus.) E. कुत्स् to reproach. &c., and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सित [kutsita], p. p.

Despised, contemptible; अस्य क्रूरैर्नृशं- सैश्च कर्मभिर्लोककुत्सितैः Rām.5.49.19.

Low, mean, vile.-तम् Censure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्सित mfn. despised , reviled , contemptible , vile Nir. Pa1n2. MBh. etc.

कुत्सित n. the grass Cyperus L.

"https://sa.wiktionary.org/w/index.php?title=कुत्सित&oldid=496534" इत्यस्माद् प्रतिप्राप्तम्