कुत्स्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्स् [kuts], 1 Ā. (कुत्सयते, कत्सित) To abuse, revile, censure, condemn; पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् Ms.2.54; Y.1.31; Śānti.2.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुत्स् (perhaps related to कुतस्) cl.10 P. कुत्सयति([also A1. यतेDha1tup. ; rarely cl.1 P. कुत्सतिMBh. ii , 2298 and 2303 ; once cl.4 P. कुत्स्यतिR. vii , 43 , 18 ]) , to despise , abuse , revile , contemn Mn. Ya1jn5. etc. ; ([ cf. Lith. kussinu.])

"https://sa.wiktionary.org/w/index.php?title=कुत्स्&oldid=280412" इत्यस्माद् प्रतिप्राप्तम्