कुनह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुनह(ट)¦ पु॰ कूर्म्मविभागे वृह॰ सं॰ ऐशान्यामुक्ते

१ देशभेदे
“ऐशान्यां मेरुकनष्टराज्येत्युपक्रमे
“भल्लोपनीलजटा-सुरकुनह(ट)खसकुचिकाख्याः” इति तत्रोक्तत्वात्। कु +नह--अच्।

२ कुतासतबग्धके त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=कुनह&oldid=496559" इत्यस्माद् प्रतिप्राप्तम्