कुन्तल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्तलः, पुं, (कुन्तं उत्कुनं लाति गृह्णाति । ला + कः ।) केशः । (यथा साहित्यदर्पणे ३ । १२४ । “कापि कुन्तलसंव्यानसंयमव्यपदेशतः । बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम्” ॥) ह्रीवेरम् । इत्यमरः २ । ६ । ९५ ॥ चषकः । यवः । इति मेदिनी ॥ (कुन्तस्य अग्राकारमिव लाति ।) लाङ्गलः । इति विश्वः ॥ ध्रुवकभेदः । यथा, -- “वर्णैः षोडशभिः कार्य्यः कुन्तलो लघुशेखरे । शृङ्गारे च रसे प्रोक्तमानन्दफलदायकः” ॥ इति सङ्गीतदामोदरः ॥ (दाक्षिणात्यजनपद- विशेषः । तदधिष्ठाता राजा च यथा महाभारते २ । राजसूयिकपर्व्वणि ३४ । ११ । “आकर्षः कुन्तलश्चैव मालवाश्चान्ध्रकास्तथा । द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्तल पुं।

केशः

समानार्थक:चिकुर,कुन्तल,बाल,कच,केश,शिरोरुह,वृजिन,अस्र

2।6।95।2।2

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

अवयव : कचोच्चयः

 : कुटिलकेशाः, ललाडगतकेशाः, शिखा, शिरोमध्यस्थचूडा, तपस्विजटा, रचितकेशः, निर्मलकेशः, केशात्कलापार्थः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्तल¦ पु॰ कुन्तं क्षुद्रकीटं (उकुण) लाति ला--क।

१ केशे
“कापि कुन्तलसंव्यानसंयमव्यपदेशतः। बाहुमूलं[Page2099-b+ 38] स्तनौ नाभिपङ्कजं दर्शयेत् स्कुटम्” सा॰ द॰। तदावकारत्वात्

२ ह्रीवेरे च अमरः। कुत्तलाकारं केशाग्रा-कारं लाति ला--क।

३ यवे

४ चषके पानपात्रे

५ ला-ङ्गले च विश्वः।

६ ध्रुवकभेदे
“वर्णैः षोडशभिः कार्य्यःकुन्तलो लघुशेखरैः। शृङ्गारे च रसे प्रोक्त आनन्द-फलदायकः” इति संगीतदामो॰।
“कामगिरिं समारभ्यद्वारकान्तं महेश्वरि!। श्रीकुन्तलाभिधोदेशः कथितःपूर्ब्बसूरिभिः” शक्तिसङ्गमतन्त्रोक्ते

७ देशभेदे पु॰ भूम्नि-
“स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुः” सा॰ द॰।
“अथापरे जनपदा दक्षिणा भरतर्षभ” इत्युपक्रमे
“जि-ल्लिकाः कुन्तलाश्चैव सौहृदा नलकाननाः” भा॰ भी॰

९ अ॰दक्षिणात्यजनपदोक्तौ। तेषां राजा अण्। कौन्तल तद्दे-शनृपे। बहुषु तस्य लुक्। क्वचित् एकत्वेऽपि लुक्।
“आकर्षः कुन्तलश्चैच मालवाश्चान्ध्रकास्तथा। द्राविडाःसिंहलाश्चैव राजा काश्मीरकस्तथा” भा॰ स॰

१ अ॰। तेअभिजनोऽस्य अण्। कौन्तल पित्रादिक्रमेण तद्देश-वासिनि। बहुषु तस्य लुक्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्तल¦ m. (-लः)
1. Hair.
2. A drinking cup.
3. Barley.
4. A plough
5. The name of a country in the north-west of the peninsula. m. plu. (-लाः) The people of the inhabitants of Kuntala. E. कुन्त a dart, and ला to bring or gain, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्तलः [kuntalḥ], 1 The hair of the head, a lock of hair; प्रतनुविरलैः प्रान्तोन्मीलन्मनोहरकुन्तलैः U.1.2. Ch. P.4,6; Gīt.2.

A drinking cup.

A plough.

Barley.

A kind of perfume. -लाः (pl.) N. of a country and its inhabitants. -Comp. -उशीरम् a perfume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्तल m. ( ifc. f( आ). Gi1t. ii , 15 )the hair of the head , lock of hair BhP. Sa1h. etc.

कुन्तल m. a particular head-dress L.

कुन्तल m. a drinking cup L.

कुन्तल m. a plough L.

कुन्तल m. barley L.

कुन्तल m. a kind of perfume(= ह्रीवेर) L.

कुन्तल m. (in music) a certain ध्रुवक

कुन्तल m. pl. N. of a people MBh. VP. etc.

कुन्तल m. a prince of that people MBh. ii , 1270 VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(स्वातिकर्ण) आन्ध्र king ruled for eight years. M. २७३. 8.
(II) (च्)--a kingdom of Madhya देश; a southern country. ^1 Br. II. १६. ४१ and ५९-60; १८. ४४. [page१-391+ २८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuntala^1 : m. (pl.): Name of a Janapada and its people.


A. Location: Listed by Saṁjaya among the (northern) Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvam janapadān nibodha gadato mama) 6. 10. 37, 5; (kuntalāḥ kāśikosalāḥ) 6. 10. 38.


B. Epic events:

(1) Kṛṣṇa told Karṇa that if he were to come over to the side of the Pāṇḍavas, Draviḍas, Kuntalas and others would move in front of him in his march (purogamāś ca te santu draviḍā saha kuntalaiḥ) 5. 138. 25;

(2) On the second day of the war, Droṇa, together with Kuntalas and others, followed Bhīṣma in order to protect him (tam anvayān maheṣvāso bhāradvājaḥ pratāpavān/kuntalaiś ca daśārṇaiś ca) 6. 47. 12; (bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ) 6. 47. 9.


_______________________________
*2nd word in left half of page p666_mci (+offset) in original book.

Kuntala^2 : m. (pl.): Name of a people.

Listed by Saṁjaya among the northern Mlecchas of the Bhāratavarṣa (uttarāś cāpare mlecchā janā bharatasattama… sakṣaddruhaḥ kuntalāś ca) 6. 10. 63-64.


_______________________________
*3rd word in left half of page p666_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuntala^1 : m. (pl.): Name of a Janapada and its people.


A. Location: Listed by Saṁjaya among the (northern) Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvam janapadān nibodha gadato mama) 6. 10. 37, 5; (kuntalāḥ kāśikosalāḥ) 6. 10. 38.


B. Epic events:

(1) Kṛṣṇa told Karṇa that if he were to come over to the side of the Pāṇḍavas, Draviḍas, Kuntalas and others would move in front of him in his march (purogamāś ca te santu draviḍā saha kuntalaiḥ) 5. 138. 25;

(2) On the second day of the war, Droṇa, together with Kuntalas and others, followed Bhīṣma in order to protect him (tam anvayān maheṣvāso bhāradvājaḥ pratāpavān/kuntalaiś ca daśārṇaiś ca) 6. 47. 12; (bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ) 6. 47. 9.


_______________________________
*2nd word in left half of page p666_mci (+offset) in original book.

Kuntala^2 : m. (pl.): Name of a people.

Listed by Saṁjaya among the northern Mlecchas of the Bhāratavarṣa (uttarāś cāpare mlecchā janā bharatasattama… sakṣaddruhaḥ kuntalāś ca) 6. 10. 63-64.


_______________________________
*3rd word in left half of page p666_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुन्तल&oldid=496564" इत्यस्माद् प्रतिप्राप्तम्