कुन्थ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्थ् [kunth], 1, 9 P. (कुन्थति, कुथ्नाति, कुन्थित)

To suffer pain.

To cling to.

To hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्थ् cl.1. कुन्थति, to hurt , injure Dha1tup. iii , 6 ; to suffer pain , want , etc. ib. : cl.9. कुथ्नाति, to cling to , twine round , embrace Dha1tup. xxxi , 42 ; to injure ib. ; ([ cf. Lat. quatio , percutio.])

"https://sa.wiktionary.org/w/index.php?title=कुन्थ्&oldid=280809" इत्यस्माद् प्रतिप्राप्तम्