कुन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्दः, पुं क्ली, (कु कुत्सितं दुर्गन्धादिजनितक्लेशं द्यति नाशयति । कु + दो छेदने + कः । पृषोद- रात् नुंम् । यद्वा कौतीति । “अब्दादयश्च” । उणां ४ । ९८ । इति निपातनात् सिद्धम् ।) पुष्पवृक्षविशेषः । कु~द्फुलेर गाछ इति भाषा । तत्पर्य्यायः । माघ्यम् २ । इत्यमरः । २ । ४ । ७३ ॥ शुक्लपुष्पः ३ । इति रत्नमाला ॥ मकरन्दः ४ महामोदः ५ मनोहरः ६ मुक्तापुष्पः ७ सदापुष्पः ८ तारपुष्पः ९ अट्टहासकः १० दमनः ११ वन- हासः १२ मनोज्ञः १३ वोरटम् १४ वरटम् १५ । इति शब्दरत्नावली ॥ (यथा, नवग्रहस्तोत्रे शुक्रस्तुतिः । “ओ~ हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्व्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्” ॥) अपि च । भावप्रकाशे ॥ “कुन्दन्तु कथितं माध्यं सदापुष्पञ्च तत् स्मृतम् । कुन्दंशीतं लघु श्लेष्मशिरोरुग्विषपित्तहृत्” ॥ अस्य गुणाः । अतिमधुरत्वम् । शीतत्वम् । कषा- यत्वम् । कैश्यभावनत्वम् । कफपित्तहरत्वम् । सारकत्वम् । दीपनत्वम् । पाचनत्वञ्च । इति राज- निर्घण्टः ॥ तत्पुष्पगुणौ । श्लेष्मकारित्वम् । ग्राहि- त्वञ्च । इति राजवल्लभः ॥

कुन्दः, पुं, कुन्दुरुनामगन्धद्रव्यम् । (अस्य पर्य्याया यथा ॥ “कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्यपि” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) भ्रमियन्त्रम् । कु~द् इति भाषा । कुवेरस्य निधि- विशेषः । इति मेदिनी ॥ करवीरवृक्षः । इति राजनिर्घण्टः ॥ (कुन्दपुष्पवर्ण इव श्वेततया सत्ययुगे हंसावतारत्वाच्च । विष्णुः । यथा महा- भारते १३ । १४९ । १०० । “कुमुदः कुन्दरः कुन्दः पर्ज्यन्यः पवनोऽनिलः” ॥ यद्वा कुं पृथ्वीं कश्यपाय दत्तवान् । दा + कः । द्वितीयाया अलुक् । परशुरामावतारे क्षत्रिय- हत्यापापशुद्ध्यर्थं मारीचाय अश्वमेधयज्ञे महा- दानस्य दक्षिणास्वरूपवसुन्धरादानादस्य तथा- त्वम् । तत्कथा यथा हरिवंशे । “सर्व्वपापविशुद्ध्यर्थं वाजिमेधेन चेष्टवान् । तस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः । मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्द पुं।

विशेषनिधिः

समानार्थक:पद्म,शङ्ख,महापद्म,पद्म,शङ्ख,मकर,कच्छप,मुकुन्द,कुन्द,नील,खर्व

1।1।71।4।2

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

पदार्थ-विभागः : धनम्

कुन्द पुं-नपुं।

कुन्दम्

समानार्थक:माध्य,कुन्द

2।4।73।1।2

माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः। सहा कुमारी तरणिरम्लानस्तु महासहा॥

 : कुन्दभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

कुन्द पुं।

कुन्दुरुः

समानार्थक:पालङ्क्या,मुकुन्द,कुन्द,कुन्दुरु

2।4।121।2।4

एलावालुकमैलेयं सुगन्धि हरिवालुकम्. वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्द¦ पु॰ कुन्द इव श्वेतत्वात्, कूं पृथिवीं कश्यपाय ददातिदा--क वा।

१ विष्णौ तस्य कुन्दोपमाङ्गत्वात् स्वच्छतया स्फ-कवन्निर्मलत्वात्
“श्वेतारक्तस्तथा पीत इदानीं कृष्णतां गतः” इत्युक्तेः युगावतारे सत्ययुगे श्वेतत्वाद्वा, परशुरामाय-तारे कश्यपाय भूमिदानाद्वा तथात्वम्। यथाह हरिवंशे
“सर्व्वपापविशुद्ध्यर्थं वाजिमेधेन चेष्टवान्। तस्मिन्-यज्ञे महादाने दक्षिणां भृगुनन्दनः। मारीचाय ददौप्रीतः कश्यपाय वसुन्धराम्”। कुं भूमिभुनत्ति उन्द-अण् शक॰, कौतेः अव्दा॰ दन् मुमच् वा।

२ कुन्दरुनाम-गन्धद्रव्ये

३ भ्रमियन्त्रभेदे (कुं द)

४ कुवेरस्य निधिभेदे चपु॰ मेदि॰

५ करवीरवृक्षे पु॰ राजनि॰ स्वनामख्यातेख्याते

६ पुष्पप्रधानवृक्षे पुंन॰ पुष्पे न॰ अमरः।
“कुन्दं शीतंलघु श्लेष्मशिरोरुग्वातपित्तहृत्” भावप्र॰।
“कुन्दकुद्मलाग्रदतः स्मितैः” माघः।
“कुन्देन्दुसुन्दररुचिः” सा॰द॰।
“शङ्कराय न दातव्याः कुन्दशेफालिकाजवाः” पुरा॰।

७ पद्मे च कुन्दिनी त्रिका॰। शाल्मलद्वीप्रस्थे

८ वर्षपर्व्वतभेदे। शाल्मलद्वीपवर्ण्णने भाग॰

५ ,

२० अ॰।
“तेषुवर्षेष्वद्रयो नद्यश्च सप्तैवाभिज्ञाताः सुरसः शतशृङ्गोवामदेवः कुन्दः कुमुदः पुष्पवर्षः सहस्रस्रुतिरिति”। वि-ष्ण्पु॰ तु एषां नासान्तराणि दृश्यन्ते
“कुमुदश्चोन्नतश्चैव[Page2102-b+ 38] तृतीयश्च वलाहकः। द्रोणोयत्र महौषध्यः स चतुर्थोमहीधरः। कुन्दस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा। कुमुद्वान् पर्व्वतवरः” अनयोः कल्पभेदादविरोधः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्द¦ mn. (-न्दः-न्दं) A kind of jasmin, (J. multiflorum or pubescens.) m. (-न्दः)
1. A turner's lathe.
2. Olibanum, the resin of the Boswellia thurifera: see कुन्दरु
3. One of KUVERA'S nine treasures.
4. The Nerium plant. E. कु to sound, दन Unadi affix, and नुम् inserted, or कु the earth, उन्द् to hurt, and अण् affix; also with कन् added कुन्दक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्दः [kundḥ] न्दम् [ndam], न्दम् [Uṇ.4.98] A kind of jasmine (white and delicate); कुन्दावदाताः कलहंसमालाः Bk.2.18; प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः Me.115; Ś.5.19. -न्दम् The flower of this plant; अलके बालकुन्दानुविद्धम् Me.67,49.

न्दः An epithet of Viṣṇu.

A fragrant oleander.

One of the nine treasures of Kubera.

The number 'nine'.

A lotus.

A turner's lathe. -Comp. -करः a turner. -चतुर्थी the fourth day in the light half of the month माघ. -सम -दन्त a. One whose teeth are like the jasmine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्द m. ( Un2. iv , 101 ) a kind of jasmine (Jasminum multiflorum or pubescens) MBh. etc.

कुन्द m. fragrant oleander (Nerium odorum , करवीर) L.

कुन्द m. Olibanum (the resin of the plant Boswellia thurifera) L.

कुन्द m. a turner's lathe L.

कुन्द m. one of कुबेर's nine treasures (N. of a गुह्यकGal. ) L.

कुन्द m. the number " nine " W.

कुन्द m. N. of विष्णुMBh. xiii. 7036

कुन्द m. of a mountain BhP. v , 20 , 10

कुन्द n. the jasmine flower.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. of शाल्मलिद्वीप. भा. V. २०. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUNDA : One of the five attendants given by Dhātā to Skandadeva, the other four being Kusuma, Kumuda, Ḍambara and Āḍambara. (Śalya, Parva, Chapter 45, Verse 38).


_______________________________
*6th word in left half of page 441 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुन्द&oldid=496569" इत्यस्माद् प्रतिप्राप्तम्