कुपथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुपथः, पुं, कुत्सितः पन्थाः । (पाणिनिमते कापथ इति नित्यं स्यात् । वोपदेवमते तु “पथि पुरुषे वा” । इति सूत्रेण विभाषया कोः कादेशः ।) का- पथः । इति शब्दरत्नावली । (यथा, श्रीमद्भागवते ५ । ६ । १० । “स्वधर्म्मपथमकुतोभयमपहाय कुपथपाषण्डमसमञ्जसं निजमनीषया मन्दः प्रवर्त्त- यिष्यति” ॥ कुपथः सेव्यत्वेनास्त्यस्य । अर्श आदित्वात् अच् । कुपथगामिनि, त्रि । यथा महाभारते । १ । ६७ । २९ । “कुपथस्तु महावीर्य्यः श्रीमान् राजन् ! महासुरः । सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुपथ¦ n. (-थं)
1. A bad road.
2. Immorality, profligacy.
3. Heterodox doctrine. E. कु bad, and पथिन् a road; also कापथ। [Page189-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुपथ/ कु--पथ m. " the way of sophists " , a sophistical method of arguing Ra1jat. v , 378.

कुपथ/ कु--पथ m. a bad road , evil way BhP.

कुपथ/ कु--पथ m. bad conduct

कुपथ/ कु--पथ m. heterodox doctrine

कुपथ/ कु--पथ mfn. walking in a wrong road

कुपथ/ कु--पथ m. N. of an असुरor दानवMBh. i , 2664 Hariv.

कुपथ/ कु--पथ m. pl. N. of a people VP.

कुपथ/ कु-पथ etc. See. 1. कु.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a दानव. Br. III. 6. १०; वा. ६८. १०.

"https://sa.wiktionary.org/w/index.php?title=कुपथ&oldid=496574" इत्यस्माद् प्रतिप्राप्तम्