सामग्री पर जाएँ

कुब्जा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुब्जा¦ स्त्री कंसभवनस्थे सैरिन्ध्रीभेदे यां पद्भ्यामाक्रम्य कृष्णःसुरूपां चकार तत्कथा भाग॰

१० स्क॰

४१ अ॰ यथा
“अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीताङ्गविले-सभाजनाम्। विलोक्य कुब्जां युवतीं वराननां पप्रच्छयान्तींप्रहसन्रसप्रदः। का त्वं वरोर्वे! तदुहानुलेपनं कस्याङ्गने!वा कथयस्व साधु नः। देहावयोरङ्गविलेपमुत्तमं श्रेयस्ततस्ते नचिराद्भविष्यति। स्वैरिन्ध्र्युवाच। दास्यस्म्यहंसुन्दर! कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्म्मणि। मद्भावितंभोजपतेरतिप्रियं विना युवां कोन्यतमस्तदर्हति। रूपपेशलमाधुर्य्यैर्हसितालापवीक्षिता। धर्षि-तात्मा ददौ सान्द्रमुभयोरनुलेपनम्। ततस्तावङ्गरागेणसुवर्णेतरशोभिना। संप्राप्तपरभागेण शुशुभाते सुरञ्जितैः। प्रसन्नोभगवान् कुब्जां त्रिवक्रां रुचिराननाम्। ऋज्वींकर्त्तुं मनश्चक्रे दर्शयन् दर्शने फलम्। पद्भ्यामाक्रम्य[Page2105-b+ 38] प्रपदे द्व्यङ्गुलोत्तानपाणिना। प्रगृह्य चिवुकेऽध्यात्ममुद-नीनमदच्युतः। सा तदर्जुसमानाङ्गी वृहच्छ्रोणिपयो-धरा। मुकुन्दस्पर्शनात् सद्योबभूव प्रमदोत्तमा”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुब्जा f. a kind of musical instrument

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUBJĀ : An ugly woman about whom the following story is told in Chapter 126, of Uttarakhaṇḍa in Padma Purāṇa.

Kubjā became a widow in her very childhood, and she spent eight years in observing auspicious ceremonies. As she took the ‘Māgha bath’ every year she attained salvation. This was the period when Sunda and Upasunda were harassing the world, and to destroy them Kubjā incarnated as Tilottamā and hooked them by her excellent beauty. They fought each other for her hand and got killed. Brahmā was pleased at this and granted Kubjā a place in Sūryaloka.


_______________________________
*3rd word in left half of page 437 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुब्जा&oldid=428003" इत्यस्माद् प्रतिप्राप्तम्