कुभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुभा¦ स्त्री कोः पृथिव्याः भा। पृथिवीच्छायायाम्
“राहुःकुभामण्डलगः शशाङ्कम्” ज्योति॰। उपरागशब्दे

१२

८५ पृ॰ विवृतिः। कुगतिस॰।

२ कुत्सितदीप्तौ।
“मावोरसानितभा कुभा” ऋ॰

५ ,

५३ ,

९ ,
“कुभा कुत्सितदीप्तिः” भा॰।

३ तद्युक्ते त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुभा [kubhā], The Kābul river (falling into the Indus); मा वो रसानितभा कुभा Rv.5.53.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुभा f. the Kabul river (? , a river falling into the इन्दुs) RV. v , 53 , 9 ; x , 75 , 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUBHĀ : A river mentioned in the Ṛgveda. Kubhā, Sindhu, Suvāstu, Vitastā, Asiknī, Paruṣṇī, Vipāśā, Śatadrū, Sarasvatī and Yamunā are the important rivers referred to in the Ṛgveda.


_______________________________
*2nd word in left half of page 437 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kubhā is the name of a river mentioned twice in the Rigveda,[१] and no doubt identical with the modern Kabul river, the Greek .

  1. v. 53, 9;
    x. 75. 6. Cf. Zimmer, Altindisches Leben, 14;
    Ludwig, Translation of the Rigveda, 3, 200.
"https://sa.wiktionary.org/w/index.php?title=कुभा&oldid=496587" इत्यस्माद् प्रतिप्राप्तम्