कुमारजीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमारजीवः, पुं, (कुमारं जीवयतीति । जीव + णिच् + अण् ।) पुत्त्रञ्जीवकवृक्षः । इति रत्नमाला । जी- यापुता इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमारजीव¦ पु॰ कुमारं जीवयति जीव--णिच् अण् उप॰स॰। (जियापोता) जीवपुत्रवृक्षे रत्नमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमारजीव/ कुमार--जीव m. the plant पुत्रं-जीवRoxburghii Car.

"https://sa.wiktionary.org/w/index.php?title=कुमारजीव&oldid=496592" इत्यस्माद् प्रतिप्राप्तम्