कुमारपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमारपालः, पुं, (कुमारं पालयति । पाल् + णिच् + अच् ।) शालिवाहनराजः । इति हेमचन्द्रः ॥ (शिशुपालके, त्रि ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमारपाल¦ m. (-लः)
1. A name of Raja SALIVAHANA.
2. Name of a king of Guzerat. E. कुमार a child, and पाल a cherisher.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमारपाल/ कुमार--पाल m. N. of a king(= शालि-वाहनW. )

कुमारपाल/ कुमार--पाल m. N. of a king of Guzerat W.

"https://sa.wiktionary.org/w/index.php?title=कुमारपाल&oldid=281335" इत्यस्माद् प्रतिप्राप्तम्