कुमारसम्भव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमारसम्भव¦ न॰ कुमारस्य कार्त्तिकेयस्य सम्भवमधिकृत्यकृतोग्रन्थः अण् आख्यायिकायां तस्य लुक्। कालिदासप्रणीते महाकाव्यभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमारसम्भव/ कुमार--सम्भव m. the birth of स्कन्दor कार्त्तिकेयR. i , 38 , 31

कुमारसम्भव/ कुमार--सम्भव m. N. of a poem by कालिदास.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see तारकामय।

"https://sa.wiktionary.org/w/index.php?title=कुमारसम्भव&oldid=496597" इत्यस्माद् प्रतिप्राप्तम्