कुमुदिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुदिनी, स्त्री, (कुमुदानि सन्त्यस्याम् । कुमुद + इनिः ङीप् ।) कुमुदयुक्तपुष्करिण्यादिः । कुमुद- समूहः । कुमुदलता । इति भरतः ॥ (यथा भ्रमराष्टके । ७ । “अलिरसौ नलिनीवनवल्लभः कुमुदिनी कुलकेलिकलारसः । विधिवशेन विदेशमुपागतः कुटजपुष्परसं बहु मन्यते” ॥) तत्पर्य्यायः । कुमुद्वती २ । इत्यमरः । १ । १० । ३९ ॥ उत्पलिनी । इति राजनिर्घण्टः ॥ छोट सु~दि इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुदिनी स्त्री।

कुमुदयुक्तदेशः

समानार्थक:कुमुद्वती,कुमुदिनी

1।10।39।1।1

कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः। वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुदिनी¦ स्त्री कुमुदानि सन्त्यत्र देशे पुष्क॰ इनि।

१ कुमुद-युक्तदेशे पुष्करिण्यादौ

२ कुमुदलतायां भरतः।
“कुमु-दिनीकुलकेलिकलालसः” भ्रमराष्टकम्।
“पद्मिन्यां येगुणाः प्रोक्ताः कुमुदिन्याञ्च ते स्मृताः। सा तु मूलादिसर्व्वाङ्गैः रक्ता समुटिता बुधैः” भावप्र॰ तद्गुणा उक्ताःकुमुदानां समूहः खलादेराकृतिगणत्वात् इनि।

३ कुमुदसभूहे च।
“वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः” पञ्चत॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुदिनी¦ f. (-नी) A place abounding in lotuses, &c. see कुमुद्वती। E. कुमुद, इनि and ङीष् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुदिनी [kumudinī], 1 A water-lily with white lotus flowers; यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी U.5.26.; Śi.9.34.

A collection of lotuses.

A place abounding in lotuses. -Comp. -नायकः, -पतिः -m. The moon; दृष्ट्वा कुमुद्वन्तमखण्डमण्डलम् Bhāg.1.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुदिनी f. ( g. पुष्करा-दि)an assemblage of कुमुदs or a place abounding in them Pan5cat. S3is3. etc.

कुमुदिनी f. N. of the daughter of a दैत्यKatha1s.

कुमुदिनी f. of the mother of रघु-देव.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the four queens of भण्ड. Br. IV. १२. १३.

"https://sa.wiktionary.org/w/index.php?title=कुमुदिनी&oldid=496613" इत्यस्माद् प्रतिप्राप्तम्