कुम्भपाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भपाद¦ त्रि॰ कुम्भ इव स्फीतः पादोऽस्य कुम्भपद्या॰ स्त्रीत्वेनविशेषोक्तेर्नान्त्यलोपः। घटतुल्यपादयुक्ते श्लीपदरोगयुतेस्त्रियां कुम्भपद्या॰ अन्त्यलोपः ङीष् च। कुम्भपदीइतिभेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भपाद¦ m. (-दः) A man with an enlarged leg. E. कुम्भ and पाद a foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भपाद/ कुम्भ--पाद mf( -पदी)n. having swollen legs bulging like a pitcher Pa1n2. 5-4 , 139.

"https://sa.wiktionary.org/w/index.php?title=कुम्भपाद&oldid=281760" इत्यस्माद् प्रतिप्राप्तम्