कुम्भाण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भाण्डः, पुं, (कुम्भ इव अण्डं यस्य ।) वाणासुरस्या- मात्यविशेषः । इति श्रीभागवतम् ॥ (यथा, हरिवंशे १७५ । १६३ । “कुम्भाण्डवचनैरेवं दानवेन्द्रः प्रचोदितः । वाचं रूक्षामतिक्रुद्धः प्रोवाच वदताम्बरः” ॥ अयञ्च वाणपराजयान्ते श्रीकृष्णप्रसादात् तद्रा- ष्ट्रस्वामी बभूव ॥ यदुक्तं तत्रैव १८३ । २७ -- ३८ । श्रीकृष्ण उवाच । “कुम्भाण्ड ! मन्त्रिणां श्रेष्ठ ! प्रीतोऽस्मि तव सुव्रत ! । सुकृतन्ते विजानामि राष्ट्रिकोऽस्तु भवानिह ॥ सज्ञातिपक्षः सुसुखी निर्वृतोऽस्तु भवानिह । राज्यञ्चं ते मया दत्तं चिरं जीव ममाश्रयात्” ॥) कुष्माण्डम् । कुष्माण्डीपर्य्याये कुम्भाण्डीदर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भाण्ड¦ पु॰ कुम्भैवाण्डोऽस्य। वाणासुरस्य मन्त्रिभेदे
“इत्येवमुक्तः प्रहसन् कुम्भाण्डमिदमब्रवीत्” हरिव॰

१७

५ अ॰
“एतस्मिन्नन्तरे तत्र कुम्भाण्डाय महात्मनेकुम्भाण्ड! मन्त्रिणां श्रेष्ठ।{??}रीतोऽस्मि तव सुव्रत!। एत-द्दत्त्वाऽभयं तस्मै कुम्भाण्डाय महात्मने। विवाहमकरोत्तत्र सोऽनिरुद्धस्य वीर्यवान्” हरिव॰

१८

८ अ॰। स्वार्थे क। तत्रैव। सच कुष्माण्डे न॰ गौरकुष्माण्ड्याम् स्त्री राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भाण्ड¦ m. (-ण्डः) A minister of the Asura, BANA, mf (ण्डः-ण्डी) A pump- kin gourd: see कुम्भाण्ड।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भाण्ड/ कुम्भा m. pl. (perhaps a Prakrit form for कुष्माण्डSee. , but See. कुम्भ-मुष्क)" having testicles shaped like a कुम्भ" , a class of demons (at whose head stands रुद्र) Buddh.

कुम्भाण्ड/ कुम्भा m. N. of a minister of the असुरबाणBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a minister of बाण. His daughter चित्रलेखा, was a companion of ऊषा, बाण's daughter; फलकम्:F1:  भा. X. ६२. १४; Vi. V. ३२. १७.फलकम्:/F was attacked by बलराम in the siege of शोणितपुर; defeated, ran away. फलकम्:F2:  भा. X. ६३, 8 and १६.फलकम्:/F Sent to मथुरा for जरासन्ध's help. कृष्ण overcame his illusory warfare by विज्ञानास्त्र। Defeated by सात्यकि, he fell unconscious; was taken from the field in a chariot back to his city. फलकम्:F3:  Ib. X. [५१ (V) १८], [२८-30, ५९-63, ६५].फलकम्:/F
(II)--a commander of भण्ड. Br. IV. २१. ८९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUMBHĀṆḌA : Minister of Bāṇāsura. Citralekhā, companion of Uṣā, the daughter of Bāṇa was the dau- ghter of Kumbhāṇḍa. (See under UṢĀ). (Bhāgavata, 10th Skandha).


_______________________________
*2nd word in left half of page 440 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुम्भाण्ड&oldid=496638" इत्यस्माद् प्रतिप्राप्तम्