कुम्भिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भी, [न्] पुं, (कुम्भोऽस्यास्तीति । इनिः ।) हस्ती । कुम्भीरः । इति हेमचन्द्रः ॥ गुग्गुलुः । इति जटाधरः ॥ (अग्निप्रकृतिविषकीटविशेषः । यथा, “वाह्यकी पिञ्चिटः कुम्मी” ॥ इति सुश्रुते कल्प- स्थाने ८ अध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिन्¦ पुंस्त्री॰ कुम्भोऽस्त्यस्य इनि।

१ हस्तिनि

२ कुम्भीरेहेमच॰ स्त्रियां ङीप्।

३ गुग्गुलौ जटा॰।

४ कलसरधारिणि त्रि॰ स्त्रियां ङीप्
“उदकं कुम्भिनीरिव” ऋ॰

१ ।

१९

१ ।

१४ । ङीवन्तः।

५ जयपालवृक्षे राजनि॰कुम्भिवीजं जयपालवीजमित्युक्तेः

६ पृथिव्यां
“गौरिला-कम्भिनी क्षप्रेति” मा॰

२० ,

५४ श्लो॰ व्या॰ मल्लिनाथ-धृतकोषात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिन्¦ mfn. (-म्भी-म्भिनी-म्भि)
1. Having a water jar.
2. Shaped like a water jar, &c. E. कुम्भ, and इनि affix. m. (-म्भी)
1. An elephant.
2. A crocodile.
3. A fish.
4. A plant bearing a fragrant resin, Bdellium. E. कुम्भ as above, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिन् [kumbhin], 1 An elephant; असौ कुम्भिभ्रान्त्या खरनखरविद्रा- वितमहागुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः Bv.1.52.

A crocodile.

A fish.

A kind of poisonous insect.

A sort of fragrant resin (गुग्गुल).

The number eight. -Comp. -नरकः a particular hell. -मदः rut, ichor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भिन् mfn. having a jar RV. i , 191 , 14 La1t2y. Vait.

कुम्भिन् mfn. shaped like a jar W.

कुम्भिन् m. " having on his forehead the prominence called कुम्भ" , an elephant

कुम्भिन् m. (hence) the number " eight "

कुम्भिन् m. a crocodile L.

कुम्भिन् m. a kind of poisonous insect. Sus3r.

कुम्भिन् m. a sort of fragrant resin( गुग्गुलु)or the plant bearing it L.

कुम्भिन् m. N. of a demon hostile to children Pa1rGr2. i , 16

"https://sa.wiktionary.org/w/index.php?title=कुम्भिन्&oldid=496641" इत्यस्माद् प्रतिप्राप्तम्