कुम्भी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भी, [न्] पुं, (कुम्भोऽस्यास्तीति । इनिः ।) हस्ती । कुम्भीरः । इति हेमचन्द्रः ॥ गुग्गुलुः । इति जटाधरः ॥ (अग्निप्रकृतिविषकीटविशेषः । यथा, “वाह्यकी पिञ्चिटः कुम्मी” ॥ इति सुश्रुते कल्प- स्थाने ८ अध्याये ॥)

कुम्भी, स्त्री, (कुम्भ + अल्पार्थे ङीप् । क्षुद्रकुम्भः ।) उखा पाटलावृक्षः । वारिपर्णी । कट्फलः । इति हेमचन्द्रः ॥ वृक्षविशेषः । कुम्भीपुष्प इति कोकणे प्रसिद्धा । तत्पर्य्यायः । रोमालुविटपी २ रोमशः ३ पर्पटद्रुमः ४ । अस्य गुणाः । कटुत्वम् । कषाय- त्वम् । उष्णत्वम् । ग्राहित्वम् । वातकफापहत्वञ्च । दन्तीवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भी स्त्री।

कुम्भी

समानार्थक:श्रीपर्णिका,कुमुदिका,कुम्भी,कैटर्य,कट्फल,भूतिक,सोमवल्क

2।4।40।2।3

तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ। श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भी¦ स्त्री कुम्भ + अल्पार्थे ङीष्।

१ क्षुद्रे कुम्भे तदाकृतित्वात्

२ उखायां

३ पाटलावृक्षे

४ कुम्भिकायां वरिपर्ण्ण्याम्(पाना)

५ कट्फले च हेमच॰ कोङ्कणे प्रसिद्धे कुम्भीपुष्पे

६ पर्पटवृक्षे। अस्य शुणाः
“कुम्भी वातकफहरी” राजनि॰

७ दन्तीवृक्षे राजनि॰। तत्र जातादि कत्र्या॰ ढकञ्। कौ-म्भेयक तत्र जातादौ त्रि॰। कर्ण्णादि॰ चतुरर्थ्यां फिञ्।

५ कौम्भायनि तत्सन्निकृष्टदेशादौ त्रि॰। [Page2119-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भी [kumbhī], 1 A small water-jar; Rām.2.91.72.

An earthen cooking vessel; आविष्कुर्वन्त्यखिलवचनेष्वत्र कुम्भी- पुलाकन्यायाज्ज्योतिर्नयगतिविदां निश्चलं मानभावम् Viś. Guṇa.534.

A measure of grain.

N. of several plants. like इभपाटला, वारिपर्णी, लघुदन्ती, जेपाळ, कायफळ &c. -Comp. -धान्यम् grain stored in jars sufficient for six days.-धान्यकः a householder who stores grain; Ms.4.7.-नसः a kind of venomous serpent; उद्वेल्लन्ति पुराणरोहिणतरु- स्कन्धेषु कुम्भीनसाः U.2.29. -नसी mother of Lavaṇa and sistar of Rāvaṇa; स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः R.15.15.

पाकः the contents of a cooking-vessel.

(sing. or pl.) a particular hell in which the wicked are baked like potter's vessels; Y.3.224; Ms.12.76.-मुखम् N. of a parlicular wound; Charaka. -वल्कम् (Mar. कायफळ.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भी f. a small jar or pot , earthen cooking vessel VS. AV. TS. etc.

कुम्भी f. N. of a hell Ka1ran2d2.

कुम्भी f. of a plant Ba1lar.

कुम्भी f. a small tree (the seeds of which are used in medicine , commonly कट्फल) L.

कुम्भी f. Bignonia suaveolens L.

कुम्भी f. Pistia Stratiotes L.

कुम्भी f. another plant (commonly रोमश) L.

कुम्भी f. the plant Croton polyandrum L.

कुम्भी f. the plant Myrica sapida L.

कुम्भी (f. of भSee. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भी स्त्री.
आमिक्षा को रखने के लिए एक बड़ा मृत्कलश (मिट्टी का घड़ा), आप.श्रौ.सू. 1.33.6; पशु का मांस पकाने के लिए (पशु), 7.8.3. सान्नाय्य के लिए दो कुम्भियाँ होती हैं ः एक उबाले हुए दूध को रखने के लिए एवं दूसरा, जमाये हुए दूध को रखने के लिए, 1.6.13. चयन में कुंभ एवं कुम्भी में अन्तर बतलाया गया है, 16.32.5; पहला सम्भवतः पुरुष कलश (कुम्भ) है (बिना किसी चिह्न के?) और दूसरी स्त्री के स्तन के समान उभार से

"https://sa.wiktionary.org/w/index.php?title=कुम्भी&oldid=496643" इत्यस्माद् प्रतिप्राप्तम्